Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 86
________________ ७४ रसपद्धतिः । टी०-किरिः सूकरः । त्वक्सारो वंशः । अम्बुमुक् मेघः। कम्बुः क्षुद्रशङ्खः । उरोगतिः सर्पः ॥ १२२ ॥ १२३ ॥ करिमौक्तिकलक्षणमाहयहन्तावलकुम्भसंभवमदः पीतारुणं मन्दरुक् धात्रीदभ्रमथान्यरत्नमधमं काम्बोजकुम्भीन्द्रजम् । मत्स्यस्याहप्रोष्ठीगर्भभवः सुमौक्तिकमणिर्गुञ्जासमः पाटली. पुष्पाभः स न लभ्यते भुवि जनैरस्मिन्कलौ पापिनि ॥१२४॥ सर्पमौक्तिकमाह-- शेषस्यान्वयिनां फणासु फणिनां यन्मौक्तिकं जायते वृत्तं निर्मलमुज्ज्वलं शशिरुचि श्यामच्छवि श्रीकरम् । कड़ोलाकृति कोटिकोटिसुकृतैः प्राप्नोति चेन्मानवः स स्याद्वाजिगजाधिपो नृपसमोजातोऽपि नीचे कुले ॥१२५॥ आस्ते सअनि चेत्स पन्नगमणिस्तं यातुधानामरा हतु रन्ध्रमवेक्षते तदितरः कुर्यान्महाशान्तिकम् । वंशजलक्षणमाहमुक्ताः सन्ति कुलाचलेषु करकाकान्तिद्रुहो वंशजाः कर्कन्धूफलबन्धवो निदधते कण्ठेषु सिद्धाङ्गनाः ॥ १२६ ॥ कम्बुमुक्ताफलस्य लक्षणमाहशङ्खस्य श्रुतिहारिणो जलनिधौ ये वंशजाः कम्बवस्तेष्वन्तः किल मौक्तिकं भवति यत्तच्छुक्रतारानिभम् । कापोताण्डसमं सुवृत्तमकृशश्रीकं सुरूपं लघु स्निग्धं स्पर्शपवित्रमत्र न पुनर्मत्यैस्तदासाद्यते ॥ १२७ ॥ वाराहमाहएकाकी शिशुरेव निःस्पृहतया यः काननं गाहते तस्थानादिवराहवंशजनुषः कोलस्य मूर्ध्नि स्थितम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144