Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः।
टी०-यत्स्यादिति । अमुष्य हीरकस्य निम्नमङ्गं गभीरं सद्भिस्तच्छिर उदितं, विस्तीर्णं तु तलमुदितम् । अङ्गुल्यादिषु मुद्रिकादिषु शिर एव योज्यम् ।परीक्षाकरणप्रकारमाहवामं वामविलोचनः करतलं विस्तार्य तस्मिन्पविं तर्जन्या परिचालयेदवहितः प्रायस्खलेन स्थितः ॥ ११३ ॥ टी०-अवहितः पण्डितः, वामं करतलं विस्तार्य, तस्मित् पविं तर्जन्या परिचालयेत् कीदृशः? वामविलोचनः वक्रदृष्टिः सन्नेव । तलेन निम्नत्वेन स्थितः ॥११३॥ किं विचारणीयं तदाहजातिर्दोषगुणौ खनिर्गिरिकथे रङ्गोपरङ्गौ छविमौल्यं चेति दशप्रकारमशनेर्जानाति यो लक्षणम् । वाह्याभ्यन्तरतः प्रविष्ट इव स स्थाच्छास्त्रतो मण्डली तेषां संसदमाह चार्यविबुधः श्रीमण्डली मण्डली ॥११४॥ टी०-गिरिः पर्वतः । कथेतिहासः । रङ्गः शुक्लादिः । उपरङ्गो नीलादिमिश्रः। छवि: कान्तिः । मौल्यं देशदेशीयम् । इति दशप्रकारं पवेर्लक्षणं यो जानाति स मण्डली प्रविशेत् । क इव ? बाह्याभ्यन्तरतः प्रविष्ट इव । कस्मात् ? शास्त्रतः । मण्डलीसंज्ञाया अर्थमाह-तेषामिति। मण्डलिकानां रत्नविदां सभां मण्डलीमाहुः॥ ११४ ॥ तस्यामगुणवान प्रविशेदित्याहहीनाङ्गः प्रविशेन तां न पतितो नो वाऽन्त्यजो नावला भाण्डायैरिह मौल्यमल्पमधिकं प्रोक्तं न दोषाय तत् । व्युत्क्रम्योत्तममध्यमाधमविपर्यासेन यद्यत्तथा । स्नेहाल्लुब्धतया तु संसदि पुनः कुष्ठी भवेन्मण्डली ॥११५॥ टी०-हीनाङ्गः नासादिरहितः । पतितः जातिभ्रष्टः । अन्त्यजश्चाण्डालादिः । अबला स्त्री । इह भाण्डाद्यैर्मध्यमं मौल्यं प्रोक्तं दोषाय न भवति; उत्तमाधममध्यममणेर्विपर्यासे द्रव्यलोभेन संसत्प्रविष्टः कुष्ठी भवेत् ॥ ११५ ॥ एकेन मौल्यविचारणा न कार्येत्याहनैको मौल्यविचारणां विरचयेन्नैकः परीक्षेत वा भ्रान्तेः पौरुषधर्मतस्तु कृतके मुह्यन्ति सुज्ञा मणौ । शाणक्षारविलेखनेन विलिखेत्संदेहमन्ये पुनलिख्यन्ते कुलिशेन हन्त कुलिशं केनापि नो लिख्यते ११६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144