Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 69
________________ रसपद्धतिः 1:1 ५७ सुबुद्धिमिर्ज्ञेयम् । अस्यैव बीजचारणजारणमाह - अस्यैव षोडशांशेनेत्यादि । सप्तशृङ्खलिकाचारणजारणसारणादिभेदेन तस्य फलमाह --- जारणं सारणं कुर्यादिति । स्वर्णनागं समावयैत्यत्र व्याख्यानं प्रकाशितं ' स्पष्टत्वाच्च सुबुद्धिभिर्ज्ञेयम् । शाक क्षेत्यादि काचकुप्यन्तं स्पष्टं प्रकाशितं च । गन्धकवासितस्याभ्रकजारणार्थं मुखकरणमाह--अथ वक्ष्ये इत्यादि मुखं भवेदित्यन्तेन । मुखार्थं सिद्धयोगमाहवंशनाले धृतमित्यारभ्य सूतस्येत्थं मुखं भवेदित्यन्तेन । त्रिसप्ताह मेकविंशति दिनपर्यन्तमनवच्छिन्नं, रेन्ध्राणं तु सिक्थकेन जलमृत्तिकया वा । मतान्तरेण मुखकरणमाह-मध्ये गर्तभित्यारभ्य मुखं भवेदित्यन्तम् ॥ ८० ॥ प्रकारान्तरमाह स्थलीय विधानतश्च मसृणां गन्धस्य संचारणां यत्रे गर्भसमुद्भवेऽथ सिकताहंसे तु कूप्यां पुनः । यत्रे सैकत संभवे च नलिकाय हि मूषाभिधे भूधरसंज्ञके त्वथ पुनः सोमानले चक्रके ॥ ८१ ॥ यत्रे नाभिसुसंज्ञके जलसमुद्भूते हढे लोहजे स्ते मूषिकया कृते सुविमले विद्याधरे डामरे । स्थालीयत्रवरे तु धूपनविधौ धूपाभिधे पालिका गन्धकारणां सुविमले कुर्याद्यथायोग्यतः ॥ ८२ ॥ टी० – इति स्पष्टम् । रसवाग्भट्टे तु गन्धकजारणार्थं यन्त्रान्तराण्युक्तानि, तान्यत्र लिख्यन्ते, “ र सोनकवसां भाण्डे यत्नतो वस्त्रगालिताम् | दापयेत्प्रचुरं यत्नादालाव्य रसगन्धकौ ॥ स्थालिकायां पिधायोर्ध्व स्थालीमन्यां दृढां कुरु । संन्धि विलेपयेयनान्मृदा वस्त्रेण चैव हि ॥ स्थाल्यन्तरे कपोताख्यं पुटं कर्षाभिना सदा । यन्त्रस्याधः करीषाग्निं दद्यात्तीत्राग्निमेव वा ॥ एवं द्वित्रिदिनं कुर्यात्ततो यत्रं विमोचयेत् । तप्तोदके तप्तचुहयां न कुर्याच्छीतले क्रियाम् । न तत्र क्षीयते सूतो न च गच्छति कुत्रचित् । अनेन च क्रमेणैव कुर्यादन्धकजारणम्" - इति । अत्र रसोनकवसा कन्दान्तर्वत्यङ्कुरविशेष इति केचित्, अथवा तत्परित्यज्य उपरिभागः सर्वैर्गृह्यते । तस्य शुष्कताकरणार्थं यत्नादित्युक्तम् । रसगन्धकयोर्भावनं, चक्रिकां कृत्वा ऊर्ध्वाधचूर्णं दत्त्वा निरोधयेत् । तदुपरि ऊर्ध्वमुखामेकां स्थालीं दद्यात् । तत्र संघिलेपानन्तरं स्थालीमध्ये पुढं दद्यात् । अन्यच्च स्पष्टम् । स्थालीयन्त्रं प्रकारान्तरेगाह — “गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारकम् । चतुरङ्गुलदीर्घा तु त्र्यङ्गुलो १ 'रसमुद्रणं तु' इति पाठः । २ 'गुह्ये' इति पाठः । ३ 'भद्रे' 'भद्रां' इति च पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144