Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः ।
हात्तु समुद्धृत्य हिड्डुलः स्यान्मनोहरः" इति । यद्वा "अकोल्लजेपालजधूर्तबीजतैलेन मी रसकज्जली सा । पश्चात्सुभाव्या विषखर्परस्य रसेन चार्कस्य दिनानि सप्त ॥ विषतिन्दुकबीजस्य क्वाथेन च दिनत्रयम् । पश्चात्कूप्यां विनिक्षिप्य पचेद्दिनचतुष्टयम्" इति । समुद्रशोषसमुद्रफलगुजाविषाहि फेनभावनाऽपि देया, कुमारीरसेन सप्त, अयमपि हिङ्गुलतुल्य इति । इदानीं गन्धकं विना रसभस्मप्रकारमाह"पञ्चाङ्गीबर्बरीलिङ्गीद्रवैर्घस्रत्रयं रसः । मर्दितः पुटितो भस्म वर्णवर्ण प्रजायते"इति; पुटं चात्र “गोष्ठान्तर्गोक्षुरक्षुण्णं शुष्कं चूर्णितगोमयम् । गोवरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते । तद्गोवरपुटं प्रोक्तं रसभस्मप्रसिद्धये ॥ शरावसंपुटान्तःस्थं करीषैश्चाग्निमानवित् ॥ पचेत्तु चुहृयां यामं वा रसं तत्पुटयन्त्रकम् । वल्लीपलाशजैमुलैबीजैः पालाशसंभवैः ॥ जम्बीराम्लैमदितं तु पुन्नागयुतमाशु तत् । यन्त्रे डमरुकाख्ये च पाचितं म्रियते क्षणात्-" इति । दिव्यौषधयस्तु-“भाङ्गी मूषकपर्णी च शरपुढोर्ध्वपुष्पिका । अर्वाक्पुष्पी रुदन्ती च भेकपर्णी गवाक्षिका ॥ पुननवा शिखिशिखा कुठारच्छिन्नकाकुली। गोपालकर्कटी चेन्द्रगोपी वासनिका तथा ॥ सुमेरा राक्षसी नागदन्ती नागार्जुनी तथा । काण्डवल्ली विधारा च वज्री रक्तस्त्रिधारकः ॥ आदित्यभक्ताऽपामार्गबीजमेरण्डसंभवम् । देवदाली हरिकान्ता नाकुली देवपुष्पिका ॥ कर्कोटी करहुञ्ची च होलिनी क्षीरकन्दकः । वज्रकं वज्रकन्दश्च काण्डवल्लीति मूलिकाः। भावने पुटपाके च योज्याः सर्वत्र भस्मनि"-इति रसपद्धत्यां रससिन्दूरादिनिरूपणम् ॥ ८५-८७ ॥ अथ राजमृगाङ्कादौ रत्नानामुपयोगात्तेषां लक्षणपरीक्षाः निरूपयितुं प्रतिजानीतेवज्रं विद्रुममौक्तिके मरकतं वैदूर्यगोमेदके माणिक्यं हरिनीलपुष्पदृषदौ रत्नानि नाम्ना नव । यान्यन्यान्यपि सन्ति कानिचिदिह त्रैलोक्यसीनि स्फुटं नाम्ना तान्युपरत्नतामुपगतान्याहुः परीक्षाकृतः ॥८८ ॥ टी-परीक्षासु पण्डिता नवरत्नानि जगुः । नवस्वं संख्यातिरेकनियमार्थ; स्फटिकादीनामपि रत्नत्वात्कथं नवत्वानतिरेकः ? तेषामुपरत्नत्वेन गणितत्वात् । अत एवाह-यान्यन्यानीति । हीरकप्रवालमौक्तिकगरुडोद्गारवैदूर्यगोमेदमाणिक्येन्द्रनीलपुष्परागाः रत्नानि; एभ्योऽन्यानि वैक्रान्तसूर्यकान्तराजावर्तलालपेरोजाख्यानि, अन्यानि नीलपीतश्वेतकरकरूपाणि मणितुल्यानि उपरत्नानि जगुः । सीमाशब्दः खनिवाची । स्फुटशब्दो लोकप्रसिद्धिं द्योतयति । "धारयेत्सततं रत्नसिद्धमन्त्रमहौषधीः” इति वचनात् , ग्रहदुष्टौ रत्नदानं धारणं च विहितं, अतो रत्नानां तत्र ग्रेहाधिकरणत्वम् ॥ ८८ ॥ १ 'ग्रहादिवारणत्वं' इति पा।
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144