Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
५८
रसपद्धतिः।
मितविस्तराम् । मृन्मयीं सुदृढां मूषां वर्तुलं कारयेन्मुखम् । लोहस्य विंशतिर्भागा भाग एकस्तु गुग्गुलोः ॥ सुश्लक्ष्णं पेषयित्वा तु वारंवारं प्रयत्नतः । मूषालेपं दृढं कृत्वा लवणार्धमृदम्बुभिः ॥ कषैस्तुषाग्निना भूमौ स्वेदयेन्मृदु मानवित् । अ. होरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत्” इति ॥ ८१ ॥ ८२ ॥ रससिन्दूरप्रकारमाहसूतं पञ्चपलं सपादपलकं गन्धं च टङ्कद्वयं चुल्लीलोणमथो विमर्य सकलं काश्यास्तु कर्ष पुनः । यद्वा गन्धसमं तदर्धमथवा यन्त्रे दृढे शाकरे कूप्यां घरचतुष्टयं रसवरः सिन्दूरतुल्यो भवेत् ।। ८३॥ ग्रन्थान्तरस्थाः प्रकारा अत्रैव लिख्यन्ते,-"खर्परं सिकतापूर्ण कृत्वा तस्योपरि न्यसेत् । अपरं खर्परं तत्र शनैर्मदग्निना पचेत् ॥ पञ्चक्षारैस्तथा मूत्रैर्लवणं च बिडं तथा । हंसपाकं समाख्यातं यन्त्रं तद्वार्तिकोत्तमैः' इति । “सरसां गूढवक्रां मृद्वस्त्राङ्गुलघनावृताम् । शोषितां काचकलसीं पूरयेत्रिषु भागयोः ॥ भाण्डे वितस्तिगम्भीरे वालुकासु प्रतिष्ठिते । भाण्डं तु पूरयेत्ताभिरन्याभिरवगुण्ठयेत् ॥ भाण्डवक्त्रं मणिकया संधि लिम्पेन्मृदा पचेत् । चुट्टयां तृणस्य चादाहान्माणिकापृष्ठवर्तिनः ॥ एतद्धि वालुकायत्रं तद्वत्तु लवणाश्रयम्" इति । पूर्वत्र अन्धमूव ग्राह्या। तुषपुट तु प्रागभिहितम् । भूमावित्यनेन भूधरयन्त्रमेव गृह्यते । अथवा,-"शरावसंपुटस्थं तु करीरैरग्निमानवित् । पचेत्तु चुहृयां यामं वा रसं तत्पुटयन्त्रकम्" इति । इदं पुटयन्त्रकं तु ताम्रादिसाधने न तु रसभस्मादौ । वालुकायन्त्रे कूपी मृत्तिकया दृढाऽग्निसहा कार्या । उक्तं च,-"श्वेताश्मानस्तुषा दग्धाः शिखित्राः शणखर्परौ । लदिः किटं कृष्णमृच्च संयोज्याः कूपिकामृदि"-इति । अथवा कौलाली ग्राह्या । तुषमेकं भागं श्वेतमृत्तिकैकभागां कृष्णमृत्तिकैकभागां वस्त्रखण्डमेकभागं कुट्टयित्वा लेपः कार्यः । वस्त्रखण्डानि तु संप्रदायात्सप्तैव । एवं वालुकायन्त्रस्यापि मृत्कपंटादि, मध्ये छिद्रं च कार्यम् । वालुका पञ्चाढकप्रमाणा देया । एवं लवणयन्त्रे परिमाणं कर्तव्यता च ज्ञेया । गन्धकजारणार्थ पलिकायन्त्रं, तच्च-"चषकं वर्तुलं लौहं विनतापोर्ध्वदण्डकम् । एतद्धि पालिकायन्त्रं बलिजारणहेतवे"-इति । एतच्च दीपाग्निना घटिकामात्रेण कृष्णरसभस्मकरणे । तत्र लोहपाने गन्धक द्रावयित्वा पारदो देयः, पश्चाल्लोहदण्डेन एकीकृत्य करणीयम् । तदुक्तं कैश्चित् ,"सूतः पञ्चपलः स्वदोषरहितस्तत्तुल्यभागो बलिद्वौ टकौ नवसागरस्य तुवरीकर्षश्च संमर्दितः। कूपे काचकृते स्थितश्च सिकतायन्त्रे त्रिभिर्वासरैः पक्को वह्निमिरुद्भवत्यरुणभाः सिन्दूरनामा रसः” इति । रसराजलक्ष्म्यां तु-"कूपी सप्तमृदंशुकैः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144