Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 68
________________ ५६ रसपद्धतिः। मूर्तिवद्धश्च राक्षसो वडवामुखः । प्रसते सर्वलोहानि सत्त्वानि विविधानि च ॥ वज्रादिसर्वरत्नानि द्रुतानि च मृतानि च । गुह्यसूतो ह्ययं ख्यातो वक्ष्यते तस्य जारणम् ॥ अस्यैव षोडशांशेन दत्त्वा भूनागसत्त्वकम् । तद्वत्खल्वे दिनं मर्य ततो सिद्धबिडान्वितम् ॥ भूनागतैललिप्तायां मूषायां सन्निवेशयेत् । रुवा खेयं करीषाग्नौ जीर्णे सत्त्वे तु पूर्ववत् ॥ दत्त्वा मद्य तप्तखल्वे बिडो देयो दशांशतः । पूर्ववैलिप्तमूषायां जारयेत्स्वेदनेन वै ॥ एवं सत्त्वं समं जार्य पूर्ववत्कच्छपेन वा । गर्भद्रावणबीजं वा पूर्ववत्षड्गुणं शनैः ॥ जारयेद्रावितं गर्भे मूषायन्त्रे तु पूर्ववत् । ततस्तु रस्त्रकं बीजं जार्यमस्यैव षड्गुणम् ॥ ततस्तु पक्कबीजेन सप्तशृङ्खखिलाक्रमात् । जारणं सारणं कुर्यान्मुखं बद्धा च वेधयेत् ॥ अनेन कोटिभागेन चन्द्राकै काञ्चनं भवेत् । शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ॥ द्रवं च ब्रह्मपुष्पाणां विष्णुकान्ताद्रवं तथा। इष्टिकागर्भमध्ये तु संशुद्धं पारदं क्षिपेत् ॥ मुखं खच्छेन वस्त्रेण छादयेत्तस्य पृष्टतः। दशांशं पूर्वगन्धं तु दत्त्वा श्रावेण रोधयेत् ।। पृष्ठे लघुपुटो देयो जीर्णे गन्धं पुनः क्षिपेत् । तद्वज्जार्य पुटेनैव पुनर्देयं तु गन्धकम् ॥ एवं जार्य समं गन्धं ततो यन्त्रात्समुद्धरेत् । अथवा गन्धकं तुल्यं तुलायत्रे रसस्य तु ॥ जारयेत्पूर्वयोगेन काचकूप्यन्तरेऽपि वा” इति । “अथ वक्ष्ये रसेन्द्रस्य वासितस्य मुखक्रमम् । येन व्योमादि वैज्रान्तं चरत्याश्वभिषेचितम् ॥ अम्लवेतसजम्बीरबीजपूरकभूखगैः । त्रिदिनं मर्दयेत्सूतं भूनागैश्च दिनत्रयम् ॥ तप्तखल्वे दृढं मर्थ सूतस्येत्थं मुखं भवेत् । वंशनाले घृतं सूतं भाण्डे गोमूत्रपूरिते । त्रिसप्ताहं पचेखुल्यां सूतस्येत्थं मुखं भवेत्” इति । मतान्तरम्-“मध्ये गर्तसमायुक्तं कारयेदि. ष्टिकाद्वयम् । धान्यानं गन्धकं शुद्धं प्रत्येकं दशनिष्ककम् । मासं जम्बीरज वैर्मर्य तेनैव लेपयेत् ॥ गर्तद्वयं समांशेन ह्यधोगते सुशोधितम् । विंशनिष्कं क्षिपेत्सूतं मूर्ध्नि देयाऽपरेष्टिका ॥ लिप्वा मृलवणैः संधि दीपाग्निं ज्वालयेदधः। अविच्छिन्नं दिवारात्रौ यावत्सप्तदिनावधि ॥ खाङ्गशीतं समुद्धृत्य रसं किट्टविसर्जितम् । इत्येवं तु त्रिधा कुर्याद्रसस्येत्थं मुखं भवेत्" इति मुखकरणम्। योगान्तरमाह-शीलेत्यादि । चणकाम्लं चणकक्षारः । बीजं पक्कबीजम् । गर्भद्रावणबीजम्य योगान्तरमाह-अपामार्गेत्यादि । कांक्षिका सौराष्ट्री, मूषाऽत्र गर्भद्रावणमूषा पूर्वमुक्ता, अनेन प्रकाशिता वा । अथ गुह्यसूतं वक्तुं भूनागतैलादिकमाह-सौवीरकान्तपाषाणमित्यादि । अभ्रसत्त्वप्रकारस्तु पूर्वमुक्तः। द्वितीयं योगान्तरमाह-दिनं भूनागमित्यादि । पातालयन्त्रं च यन्त्रप्रकरणे द्रष्टव्यम् । द्वितीयं तैलप्रकारमाह-भूलतेत्यादि । सत्त्वप्रकारान्तरमाह-भूलता कान्तपाषाणमित्यादि । अग्निसहकरणमाह-तप्तखल्वे इत्यादि । वडवामुख इत्यन्तेन स्पष्टखात्पूर्वमुक्तवाच स्पष्टम् । गुह्यमित्येतस्य नाम १ 'तप्तखल्वे' इति पा०। २ 'भूगर्तायां' इति पा०। ३ पूर्ववच्चापि' इति पा। ४ 'व्योमादिकं सत्त्वं' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144