Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
५४
रसपद्धतिः।
सर्वेषां खलु सत्त्वकं मृदुतरं तप्तं दिनैकं पुनगर्भद्रावकसंयुतं विमृदितं जातद्रवं पूर्ववत् । मूषायां सुविपाचितं पुनरिदं सत्त्वे सुजीर्णे पुनदेयं पाच्यमनेकशो द्रुततरं द्रावं सुपक्कं वसु ॥ ७६ ॥ मात्रापाकविडप्रयोगमखिलं पूर्वक्रमेणैव त. चार्य जार्यमनेकशः पुनरिदं सायं च जार्य क्रमात् । एवं क्रामणशोधनं च बहुशः कृत्वाऽथ तारे लवं दत्त्वा स्वर्णचयं सहस्रगुणितं कुर्याद्यथेष्टं भिषक् ॥ ७७ ॥ यद्वा भूफणिसत्त्वतैलममलं भूनागचूर्णैर्युतं । मूषां वज्रमृदा विधाय तदधो निक्षिप्य सूतस्य हि । दत्त्वा चोर्ध्वमधो निरुध्य सकलां काचेन टङ्केन वा पाच्या भूधरयत्रगा तुषकरीपानौ तु पत्रं पुनः ।। ७८ ॥ एवं मासयुगं क्रमेण रचितो बद्धश्च रक्षःसमो वह्नौ तिष्ठति लोहसत्त्वममलं भुङ्क्ते दवाग्निर्यथा । कुर्यात्पूर्ववदेव जारणविधि बन्धं च संक्रामणं वेधं पूर्ववदेव कोटिगुणितं चन्द्रार्कयोः काञ्चनम् ॥ ७९ ॥ टी०-द्वन्द्वप्रकारास्तु प्रागुक्ताः । महारसादिसत्त्वप्रकाराः पूर्व निरूपिताः । अन्यत्स्पष्टम् । गर्भद्रावकयोगस्तु वक्ष्यते । भूनागसत्त्वतैलप्रकारस्तु रसरत्नाकरोक्तो वक्ष्यते । मूषायां रसस्योर्ध्वाधः चूर्ण दत्त्वा काचेन मुखमुद्रां कृत्वा भूधरे पचेत् । अन्यपूर्ववदेव कार्य मित्याह--कुर्यादिति ॥ ७५-७९ ॥
एवं गन्धकयोगतोऽपि सुमुखं कृत्वा ताँ वाऽभ्रकं गौरीयत्रविधानतोऽपि सुमुखं पश्चात्तु धान्याभ्रकम् । सत्त्वं बीजमनेकयत्रविधिना सोमानले वा पुनश्चक्रे नाभिसमुद्भवे त्वनुदिनं कुर्वीत येत्नं पुनः ॥ ८॥ पुनर्गन्धकयोगेन मुखकरणमाह-एवमिति । गन्धकप्रयोगेण समुखत्वं कार्यम् । तथा गौरीयन्त्रविधानतो धान्याभ्रकं चारयित्वा सुमुखः कार्यः । पश्चाद्धान्याभ्रकादि
१ 'तु विमृतं' इति पा०। २ जीर्णे' इति पा० । ३ 'वज्रमुखां' इति पा०। ४ 'यथा' चाभ्रक' इति पा०। ५ 'यत्रं' इति पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144