Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 64
________________ ५२ रसपद्धतिः। तं संगृह्य पुनर्नयेत्सुविमले यत्रेऽथ भूसंज्ञके पाकं कुम्भिपुटैस्त्रिसप्तदिवसं गौर्याख्ययन्त्रे क्षिपेत् ॥ ७१॥ एकद्वित्रिचतुःक्रमेण शतशो जार्य तु लक्षावधि चार्य जार्यमनेकबीजघटितं स्वर्ण शतादिक्रमैः । बद्धाऽऽयं रसखोटशोधनमथो बन्धं च वेधं क्रमातारे कामणसंयुतं शतगुणे युझ्यौद्रसं पूर्ववत् ॥ २ ॥ पूर्वैर्भावितगन्धकं रसवरे जार्य तु षड्भागतो यत्रेणाथ तुलाभिधेन च ततः कोशातकी लागली । खल्वे तद्रवतो दिनावधि पुनः पादांशकं बीजकं चार्य जार्यमनेकश विडयुतं कर्माभिधे तं रसम् ।। ७३ ॥ त्रिीजेन मुसारितं त्वथ मुखं बद्धा तु खोटं चरे. उछोध्यं टङ्कणकाचतोऽर्कसदृशो बद्धो भवेत्पारदः । तं संक्रामणयोगतः शतगुणे तारे तु वेधः क्रमादेवं गन्धकयोगतो बहुविधं कुर्यात्सुधीः काञ्चनम् ॥७४॥ टी-शुद्धमित्यादि । वासनामुखितो भवेदित्यन्तेन जारणा चोक्ता । तत्र च व्योमसत्त्वादिजारणं मुखवन्धान्तं च सर्व कुर्यात् । द्वन्द्वसत्त्वमावळ, तद्रजो मूषायामवचूर्ण्य, अभिषेकेण शतवारं भावयित्वा, चतुःषष्ट्यंशादियोगेन चारयेत् । अनेन कामरूपो बन्ध उक्तः । यद्वा निष्कशतमिति । ऊर्ध्वपातनविधिना पारदं निकास्य, भूधरयन्त्रे पाकं कृत्वा, गौरीयन्त्रे पुनः पाकं कुर्यात् । एवं यथाशक्ति गन्धकजारणं कुर्यात् । तस्य फलं क्रमेणाह-शतगुणे योज्यमित्यादि । पूर्ववदेव भावितो गन्धकः कार्यः। तोलकस्य षट्तोलकं योज्यः । “तुलायन्त्रं तुलाकारं मूषायन्त्रं तदुच्यते । लोहमूषाद्वयं कृला द्वादशाङ्गुलमानतः ॥ ईषच्छिद्रान्वितामेकां तत्र गन्धकसंयुताम् । मूषायां रसयुक्तायामन्यस्यां तां प्रवेशयेत् ॥ तोयं स्यात्सूतकस्याधो गन्धाधो वह्निदीपनम्"--इति तुलायन्त्रम्। कोशातकी 'कडू दोडकी' इति लोके, लागली कळलावी, अनयोद्रवः । पक्वबीजं बिडं च प्रागुक्तम् । चारणं जारणं च पूर्ववज्ज्ञेयम् । अन्यत्स्पष्टम् । इति गन्धकजारणक्रमेण सर्वोऽर्थः प्रतिपादितः । तदुक्तं रसरत्नाकरे-"पूर्वबद्धस्य सूतस्य पूर्व संस्कृतगन्धकम् । १ एवं' पा०। २ 'पुटित' पा० । ३ 'रसे' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144