SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ५२ रसपद्धतिः। तं संगृह्य पुनर्नयेत्सुविमले यत्रेऽथ भूसंज्ञके पाकं कुम्भिपुटैस्त्रिसप्तदिवसं गौर्याख्ययन्त्रे क्षिपेत् ॥ ७१॥ एकद्वित्रिचतुःक्रमेण शतशो जार्य तु लक्षावधि चार्य जार्यमनेकबीजघटितं स्वर्ण शतादिक्रमैः । बद्धाऽऽयं रसखोटशोधनमथो बन्धं च वेधं क्रमातारे कामणसंयुतं शतगुणे युझ्यौद्रसं पूर्ववत् ॥ २ ॥ पूर्वैर्भावितगन्धकं रसवरे जार्य तु षड्भागतो यत्रेणाथ तुलाभिधेन च ततः कोशातकी लागली । खल्वे तद्रवतो दिनावधि पुनः पादांशकं बीजकं चार्य जार्यमनेकश विडयुतं कर्माभिधे तं रसम् ।। ७३ ॥ त्रिीजेन मुसारितं त्वथ मुखं बद्धा तु खोटं चरे. उछोध्यं टङ्कणकाचतोऽर्कसदृशो बद्धो भवेत्पारदः । तं संक्रामणयोगतः शतगुणे तारे तु वेधः क्रमादेवं गन्धकयोगतो बहुविधं कुर्यात्सुधीः काञ्चनम् ॥७४॥ टी-शुद्धमित्यादि । वासनामुखितो भवेदित्यन्तेन जारणा चोक्ता । तत्र च व्योमसत्त्वादिजारणं मुखवन्धान्तं च सर्व कुर्यात् । द्वन्द्वसत्त्वमावळ, तद्रजो मूषायामवचूर्ण्य, अभिषेकेण शतवारं भावयित्वा, चतुःषष्ट्यंशादियोगेन चारयेत् । अनेन कामरूपो बन्ध उक्तः । यद्वा निष्कशतमिति । ऊर्ध्वपातनविधिना पारदं निकास्य, भूधरयन्त्रे पाकं कृत्वा, गौरीयन्त्रे पुनः पाकं कुर्यात् । एवं यथाशक्ति गन्धकजारणं कुर्यात् । तस्य फलं क्रमेणाह-शतगुणे योज्यमित्यादि । पूर्ववदेव भावितो गन्धकः कार्यः। तोलकस्य षट्तोलकं योज्यः । “तुलायन्त्रं तुलाकारं मूषायन्त्रं तदुच्यते । लोहमूषाद्वयं कृला द्वादशाङ्गुलमानतः ॥ ईषच्छिद्रान्वितामेकां तत्र गन्धकसंयुताम् । मूषायां रसयुक्तायामन्यस्यां तां प्रवेशयेत् ॥ तोयं स्यात्सूतकस्याधो गन्धाधो वह्निदीपनम्"--इति तुलायन्त्रम्। कोशातकी 'कडू दोडकी' इति लोके, लागली कळलावी, अनयोद्रवः । पक्वबीजं बिडं च प्रागुक्तम् । चारणं जारणं च पूर्ववज्ज्ञेयम् । अन्यत्स्पष्टम् । इति गन्धकजारणक्रमेण सर्वोऽर्थः प्रतिपादितः । तदुक्तं रसरत्नाकरे-"पूर्वबद्धस्य सूतस्य पूर्व संस्कृतगन्धकम् । १ एवं' पा०। २ 'पुटित' पा० । ३ 'रसे' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy