Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः।
वा । मर्दनानन्तरं जम्बीररससंयुक्त काचचषकपात्रे उष्णमध्ये स्थापयेत् । एवं दिनत्रयं कुर्यात् । तेन चारणा भवति । बीजं तु चतुःषष्ट्यंशक्रमेण पादपर्यन्तं चार्यम् । तदुक्तम् ,-"तं रसं तप्तखल्वे तु क्षिपेद्वस्त्रेण गालितम् । पादांशं पक्कबीजं च दत्त्वाऽम्लैमर्दयेद्दिनम् ॥ निक्षिप्य चारणायन्त्रे जम्बीररससंयुते । तत्पात्रं धारयेद्धर्मे चारितो जायते रसः” इति ॥ ६ ॥ चारणानन्तरं जारणमाहपश्चात्कच्छपयत्रके सबिडकं घस्रं पचेत्पूर्ववत् ॥ ६१ ॥ जार्य सार्यमनेकशः पुनरिदं बीजं सुपकं रसे पश्चादित्यादि । सबिडकमिति बिडं तु–“त्रिक्षारं पञ्चलवणं नवसारं कटुत्रयम् । इन्द्रगोपं घनं शिग्रं सूरणं वनसूरणम् ॥ भावयेदम्लवर्गेण त्रिदिनं ह्यातपे खरे। अनेन मर्दितः सूतो भक्षयत्यष्टलोहकम्" इति । यद्वा,-"दग्धं शङ्ख रविक्षीरैर्भावितं शतधाऽऽतपे । ततः पञ्चपुटैः पक्वं जारणे बिडमुत्तमम्'-इति । यद्वा--"टङ्कणं शतधा भाव्यं द्रवैः पालाशमूलजैः। बिडो वह्निमुखो नाम हितोऽयं वहिजारणे"-इति । लौकिकास्तु-त्रिक्षारगन्धकलवणसौरक्षारकपुरकाहीकासीसश्वेतशिलाजतुगौरीपाषाणनवसारविडलवणानामथवा पञ्चलवणकालीमनःशिलामयूरतुत्थाम्लवर्गस्नुह्यर्कदुग्धमूत्रवर्गाणां कूपिकायन्त्रेण द्रवं निष्कास्य तेन सह मर्दयन्ति; अथवा एतैरेव सह यथासंभवं मर्दयन्ति । एवमन्यान्यपि बिडानि झैयानि । कच्छपयन्त्रं तु-“जलपूर्णपात्रमध्ये दत्त्वा घटसर्परं सुविस्तीर्णम् । तदुपरि बिडमध्यगतः स्थाप्यः सूतः कृतः कोष्ठ्याम् ॥ लघुकटोरिकया कृतपटमृत्संधिलेपयाऽऽच्छाद्य । पूर्ण तद्धटखर्परमगारैः खदिरकोकिलभवैः ॥ स्वेदनतो मर्दनतः कच्छपयन्त्रस्थितो रसो जरति । अग्निबलेनैव ततो गर्भे द्रवन्ति सर्वसत्त्वानि” इति । पुटं चात्रेदमेव देयम् । तदुक्तं रसरत्नाकरे,–“सबिडं कच्छपे यत्रे दिनकं तं पुटे पचेत् । जारितः स्यात्पुनर्बीजं दत्त्वा चार्य च पूर्ववत् ॥ जारयेच्च पुनस्तद्वदेवं कुर्यात्समं कमात्" इति । एवं जारितो भवति । ततः पुनस्तप्तखल्वे वस्त्रगालितं रसं निक्षिप्य मर्दनं कुर्यात् । तप्तखल्वस्तु,"अजाशकृत्तुषाग्निं च खनयित्वा भुवि क्षिपेत् । तस्योपरि स्थितः खल्वस्तप्तखल्वोऽमिधीयते"-इति । खल्वश्चात्र लौहः । मर्दनानन्तरं धर्मे सजम्बीररसं स्थापयिला पुनः कच्छपयन्त्रे जारणं कुर्यात् । एवं जारणात्रयं चारणाग द्वतिरूपं संस्कारद्वयं च प्रतिपादितम् । जारणलक्षणं बिडलक्षणं च प्रागुक्तम् । सबिडे कच्छपे यन्त्रे समुखसूतस्य बीजजारणमनेन क्रमेण कार्यम् । सुवर्णनागयोरावर्तनं कृत्वा, माषमात्रं तप्तखल्वे घर्षयिखा, पश्चात्पलमात्र शुद्ध पारदं दत्त्वा, मर्दयिला, सिद्धमूलीरसं दत्त्वा, काजिकैर्वा मर्दयिला, खरधर्ममध्ये तप्तखल्वे चतुःषष्ट्यंशतो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144