Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 55
________________ रसपद्धतिः ः । ४३ क्षिकाः । कठिनोपरसाश्चान्ये शुद्धा भूनागमृत्तिका || मुञ्चन्ति सत्त्वसंघातं ग्राहयेत्तत्पृथक्पृथक् । अभ्रसत्त्वं समावर्त्य समांशं काचटङ्कणम् ॥ दत्त्वा दत्त्वा त्रिवारं तद्वज्रमूषागतं धमेत् । अम्लवर्गः नुहीपत्रं चिचाबीजं सवल्कलम् ॥ कल्कयेत्तत्र तत्सत्त्वं सप्तवारं निषेचयेत् | चन्द्रशुभ्रं भवेत्तद्धि हितं सूतस्य जारणे ॥ धान्याभ्रं दशभागं स्याच्छुद्धं नागं त्रिभागिकम् । टङ्कणं माक्षिकं सूतं भागेकं च सुशोधितम् ॥ ऊर्णास्वजियवक्षारं भागं भागं विमिश्रयेत् ॥ मर्य मूत्राम्लवर्गाभ्यां यथाप्राप्तं दिनावधि । अजापञ्चाङ्गसंयुक्तं पूर्ववत्सत्त्वपातनम् ॥ कृत्वाऽऽवोपमृदुं साक्षाद्योजयेन्निर्मलं बुधः । अश्वगोमहिषीणां च खुरशृङ्गं समाहरेत् ॥ तच्चूर्णावापमात्रेण अत्यन्तं मृदुतां व्रजेत्” – इत्यभ्रक सत्त्वम् । “पञ्चमूत्राम्लवर्णैश्च द्विसप्ताहं विभावयेत् । माक्षिकं तीव्रधर्मेण दिनमम्लैश्च मर्दयेत् ॥ मित्रपत्रक संयुक्तं वटीं कृत्वा धमेद्दृढम् । व्योमवद्वनालेन सत्त्वं शुल्बनिभं द्रवेत् ॥ विमलानां च शुद्धानां शस्यकस्याप्ययं विधिः "इति माक्षिकादिसत्त्वम्। " गोमांसैर्मातुलुङ्गाम्लैर्दिनं भाव्या मनःशिला । तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥ दिनान्ते मर्दयेद्यामं मित्र पञ्चकसंयुताम् । गुलिकां काचकुप्यन्तः क्षित्त्वा तां काचकूपिकाम् ॥ सर्वतोऽङ्गुलमानेन वस्त्रमृत्तिकयादिहेत् । शुष्कां तां वालुकायन्त्रे शनैर्मृद्वग्निना पचेत् ॥ शुष्के द्रावे निरुध्याथ सम्यङ्मलवणैर्मुखम्। चण्डाग्निना पचेत्तावद्यावद्वादशयामकम् ॥ स्वाङ्गशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् । ऊर्ध्वलनं शिलासत्त्वं बालार्क किरणोपमम् " - इति शिलासत्त्वम् । “भागाः षोड्श तालस्य त्रिंशत्पारदटङ्कणात् । श्वेताभ्रवङ्गयोश्रूर्णं प्रतिभागं विमिश्रयेत् ॥ सर्वं स्स्रुगर्कपयसा मर्दयेद्दिवसद्वयम् । शिलावद्राहयेत्सत्त्वं तालकात्स्फटिकोपमम् ॥ तालकस्याष्टमांशेन देयं सृतं च टङ्कणम् । कूष्माण्डस्य रसैः स्रुह्याः क्षीरैर्मर्थं दिनद्वयम् ॥ तङ्गोल छिद्रमूषायां ग्राह्यं सत्त्वं च पूर्ववत् -" इति तालकसत्त्वम् । “तुत्थस्य टङ्कर्णं पादं मर्दयेन्मधुसर्पिषा । तुल्येन मिश्रितं ध्यातं कोष्टीयन्त्रे दृढाग्निना ॥ ध्मापितं द्रवते सत्त्वं कीरतुण्डसमप्रभम् - " इति तुत्थसत्त्वम् । “सौवीरं तीक्ष्णचूर्ण च मूषायामन्धयेत्समम् । हटादुमाते भवेत्सत्त्वं वरनागं तदुच्यते - " इति वरनागम् । “क्षाराम्ल स्नेहपित्तश्च क्रमाद्भाव्यं दिनं दिनम् ॥ पुष्पाणां रक्तयीतानां रसैर्भाव्यं दिनद्वयम् ॥ रसकं चूर्णयेत्पश्चादूर्णालाक्षाभयानिशाः । टङ्कणं गृहघूमं च भूनागं सप्तमं भवेत् ॥ एभिः समं तु तच्चूर्णमजाक्षीरेण मर्दयेत् । याममेतेन कल्केन लेप्या वार्ताकमूषिका ॥ शुष्का कोष्ठ्यां दृढाङ्गारैर्माता सत्त्वं विमुञ्चति-” इति रसकसत्त्वम् । “वैक्रान्तानां पलैकं च कर्षैकं टङ्कणस्य च । रविक्षीरैर्दिनं भाव्यं मर्चं शिग्रुद्रवैर्दिनम् ॥ गुजापिण्याकवह्नीनां प्रतिकर्षं नियोजयेत् । एतेन गुटिकां कृत्वा कोष्टीयन्त्रे धमेद्दृढम् ॥ शङ्खकुन्देन्देसंकाशं सत्त्वं वैक्रान्तजं भवेत्–” इति वैक्रान्तसत्त्वम् । “सिताऽसितां च सौराष्ट्रीं गोपितैर्भावयेत्तु ताम् । शत १ 'मृदु शुभ्रं' इति पा० । २ 'ssदाय मृदु' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144