Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
४२
रसपद्धतिः ।
हिङ्गुलतुल्यो भवति तगिरिसिन्दूरं, रसबन्धादौ हितं धातुवादे नेत्ररोगघ्नं च । अथ हिङ्गुलः - हिङ्गुलो द्विविधः - शुकतुण्डो हंसपादश्च । तत्र प्रथमोऽल्पगुणः, तस्य नाम 'वर्मा' इति द्वितीयस्तु श्वेतरेखः प्रवालतुल्यः सर्वदोषघ्नो दीपनादिगुणश्च; एतस्मान्निष्कासितो रसः षड्गुणजीर्णगन्धकतुल्यगुणः । आर्द्रकलकुचद्रावाभ्यां भावितः शोषितश्च शुद्धो भवति । पातनायन्त्रेण पातितश्च सूतसंकाशं सत्त्वं मुञ्चति । अयं मेषीक्षीरेण भावितोऽम्लवर्णैश्च बहुशो भावितो हीनवर्णस्वर्णलेपितः कुङ्कुमप्रभस्वर्ण सूर्यपान करोति । अथ मृद्दारशृङ्गम् - तच्च द्विविधं - सदलं निर्दलं च; अत्र सदलं पीतवर्णं, निर्दलं कर्बुरं, अर्बुदगिरेः पार्श्वे गुर्जरमण्डले वर्तते । ततः सीसरूपं सत्त्वं भवति, पुरुष रोगघ्नं केशरजनं रसबन्धकं च । किंचामी "साधारणरसाः सर्वे मातुलुङ्गाकाम्बुना । त्रिवारं भाविताः शुष्का भवेयुर्दोषवर्जिताः ॥ यानि कानि च सत्त्वानि तानि शुध्यन्त्यशेषतः । ध्मातानि शुद्धिवर्गेण मिलन्ति च परस्परम्”–इति । “राजावर्तोऽप्युपरसः सरक्तो नीलिमाश्रितः” इति । गुरुः श्रेष्ठोऽन्यश्च हीनः: गन्धकमातुलुङ्गाम्लरसेनाईकरसेन च शुध्यति, पुटितो त्रियते च; अथ सत्त्वं मनःशिलाघृतेन मिश्रीकृत्यायसे पात्रे पाचयित्वा पश्चान्महिषीक्षीरेण सौभाग्यपञ्चकेन चैकीकृत्य पिण्डं कृत्वा खदिराङ्गारैर्ध्यातं सत्त्वं मुञ्चति । अनेनैव क्रमेण गैरिकस्यापि निष्कासनीयम् । अत एवोक्तम्, “सूर्यावर्तककदलीवन्ध्याः कोशातकीच सुरदाली । शिग्रुश्च वज्रकन्दो नीरकणा काकमाची च || आसामेकरसेन लवणक्षाराम्लभाविताः क्रमशः । शुध्यन्ति रसोरसा घ्याला मुञ्चन्ति सत्त्वानि ” - इति । रसरत्नाकरे तु सत्त्वप्रकारः - " मुस्ताकाथेन सप्ताहं कुर्याद्धान्याभ्रकं श्रुतम् । शिश्रुसूरणरम्भानां कन्दस्यैकस्य वा द्रवैः ॥ पिप्पलीमूलजम्बीरद्रवैर्वाऽथ परिप्लुतम्। इत्थंग्लुतस्याभ्रकस्य पादांशं टङ्कणं क्षिपेत् ॥ दिनैकं मर्दयेत्खत्वे युक्तमम्लेन केनचित्”इत्यशोधनम् । “गुञ्जोर्णागुग्गुलुर्लाक्षाराजी सर्जरसं गुडम् । क्षुद्रमीनयवक्षारकाचपिण्याकसूरणम् ॥ भूलतात्रिफला वह्निक्षीरकन्दं पुनर्नवाम् । धत्तूरलाङ्गलीपाठारक्तगन्धकसिक्थकम् || गोक्षुरं पञ्चलवणं सर्प च द्विमुखं मधु । षड्विन्दुक्षुद्रशम्बूकमस्थीनि शशकस्य च ॥ पारावतमलं त्र्यूषमिन्द्रगोपं सशियुकम् । गोधूमं सर्षपं तुल्यं छागीदुग्धेन मर्दयेत् ॥ एतव्यस्तं समस्तं वा याममात्रेण पिण्डितम् । अस्य पिण्डस्य भागैकं द्विभागं शोधिताम्रकम् । पञ्चमाहिषभागैकं सर्वमेकत्र कारयेत् ॥ कर्षांशा वटिकाः कार्याः किंचिच्छायाविशोषिताः । खदिराङ्गारसंयुक्ते कोष्टीयन्त्रे क्षिपन् क्षिपन् ॥ वटिकाः पञ्च पञ्चैव वङ्कनालेन संधमेत् । समाप्तौ किमादाय स्फोटयेत्स्वाङ्गशीतलम् || वर्तुलं सत्त्वमादाय शेषं कि विचूर्णयेत् । चूर्णादर्थं पूर्वपिण्डं तद्वन्माहिषपञ्चकम् ॥ एकीकृत्य धमेत्सर्वं तद्वत्सत्त्वं समाहरेत् । इत्येवं च पुनः कुर्यात्रिधा सत्त्वं विमुञ्चति ॥ अनेन क्रमयोगेन कान्तसस्यकमा
१ - ' वैक्रान्तं च समाक्षिकम्' इति पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144