SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ४४ रसपद्धतिः। वारं प्रयत्नेन मित्रपञ्चकसंयुताम् ॥ ध्मानाद्विमुञ्चते सत्त्वं कामकं कोष्ठयन्त्रके-" इति सौराष्ट्रीसत्त्वम् । “सस्यकं चूर्णितं भाव्यं दिनं शशकशोणितैः । स्त्रीमूत्रैर्वा याममेकं तत्पादांशां निशां क्षिपेत् ॥ मर्य करजतैलेन यामैकं गोलकं च तम् । अन्धमूषागतं मातं घटिकाध दृढाग्निना ॥ इन्द्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम्-" इति सस्यकसत्त्वम् । एतत्स्पष्टवान्न व्याख्यातम् । मित्रपञ्चकं तु-“गुडगुग्गुलुगुञ्जाज्यसारघेष्टणान्वितैः । दुर्दावाखिललोहार्द्रावणाय गणो मतः" इति । द्वतिप्रकारस्तु असंबद्धोऽपि लिख्यते पूर्वाचार्यैरुक्तत्वात्-"अम्लवर्गेऽभ्रपत्राणि क्षिपेद्धर्मे दिनत्रयम् । तथाऽन्यान्यभ्रपत्राणि भावयेत्क्षीरकन्दजैः । क्षारैर्यावद्भवेत्कल्कस्तं कल्कं पूर्वपत्रकैः ॥ लिप्वा लिप्त्वा क्षिपेद्धर्मे कांस्यपात्रे विशोषयेत् । सप्ताहानात्र संदेहो रसरूपा द्रुतिर्भवेत्" इति । अन्यञ्च-“कपितिन्दुबालफलैः समं धान्याभ्रकं दृढम् । मर्दयेद्दिनमेकं तु काचकूप्यां निवेशयेत् ॥ नरकेशैर्मुखं रुद्धा कूपिका लेपयेन्मृदा । पुटे पातालयन्त्रेण दिनान्से दुतिमाप्नुयात्-" इति । स्पष्टम् । “केतकीखरसं ग्राह्य सैन्धवं खर्णयूथिका । इन्द्रगोपकसंयुक्तं सर्वं भाण्डे विनिक्षिपेत् ॥ सप्ताहं स्वेदयेत्तस्मिन् वैक्रान्तं द्रवतां व्रजेत् । लोहाटके तथा वज्रे वापनात्स्वेदनाद्रुतिः ॥ जायते नात्र संदेहो योगस्यास्य प्रभावतः । कुरुते योगराजोऽयं रत्नानां द्रुतयः शुभाः ॥ कुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् । तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत्”-इत्यादयो बहवः प्रकारा ग्रन्थान्तरतोऽनुसरणीयाः ॥ ५८ ॥ अनुवासनान्तान्संस्कारान्प्रतिपाद्य वेधोपयुक्तान् संस्कारानाह--तत्र प्रथम जारणोच्यते । जारणा द्विविधा-समुखा, निर्मुखा च; तत्र मुखकरणार्थ गन्धकजारणा प्रथमत उच्यते। (अथ जारणाभेदलक्षणमुच्यते ) समुखत्वं दीपनादिसंस्कारेण बीजभक्षणसामर्थ्य, निर्मुखसमसंजातमुखत्वम् । जारणालक्षणं तु प्राक् प्रतिपादितम् । निर्मुखे गन्धकजारणया मुखं संपाद्य बीजादिजारणसंस्काराः कार्या इत्याह कूप्या भावितगन्धकं पलमितं शुद्धं रसं षट्पलं कपूरं लघु कोलसंमितमिदं दत्त्वा मुखे मुद्रणम् । लिप्त्वा मृद्वसनैर्दिनं धनतरैर्दीप्ताग्निना पाचितं जीर्णे गन्धकचन्द्रके मुखमथोद्धाव्यं क्षणं पूर्ववत् ॥ ५९॥ १ "इदानी पारदस्य उर्वरितान् संस्कारानभिधत्ते । तदुक्तम्-“कर्माष्टदशकेनैव क्रमाद्वेधः प्रकाशितः । मुखं च मुखबन्धश्च रसबन्धश्च ईरितः। गोपितं शम्भुना सिद्धैः सूचितं नप्रकाशितम्" इति बिकानेरपुस्तके पाठान्तरम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy