Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः। रसः गन्धकश्च आभ्यां भाविताः कूर्मपुटैस्त्रिमिदग्धा भस्मानि स्युः । ते च न्युत्क्रमेण कांस्यतारसुवर्णसंज्ञका जघन्यमध्योत्तमा उदिताः । वृष्याः शुक्रप्रदाः। पाण्डुपटीयसः पाण्डुघ्नाः । तथा बलकरा योगेषु युक्ताः सन्तः बलकरा भवन्ति। अत्रेदं ज्ञेयम्-कान्यकुब्जदेशोत्थमाक्षिकः सुवर्णवर्णः, तपतीतीरसंभूतस्तु पञ्चवर्णः तारमाक्षिकः पाषाणबहुलः । तस्य शुद्धिमाह-त्रिफलाक्काथे संतप्तो माक्षिकः सप्तवार शुध्यति । त्रिंशदंशेन नागेन संमिश्रं क्षौद्रघृतैरण्डतैलेन भावितं कर्कोटीकदलीकन्दयो रसे गोमूत्रेण च भावितं मूषाध्मातं शुल्बसदृशं सत्त्वं मुञ्चति । अत एवोक्तम्- “एरण्डोत्थेन तैलेन गुञ्जाक्षौद्रं च टङ्कणम् । मर्दितं तस्य वापेन सत्त्वं माक्षिकजं द्रवेत्" इति ॥ ४९ ॥ ५० ॥
अथ तुत्थादिशोधनमाहद्विस्तुत्थं तु मयूरखर्परभिदा तत्राद्यमाहुः शिखिग्रीवाकान्ति तदम्लवर्गलुलितं स्नेहेन सिक्तं पुनः ॥५१॥ दोलायां परिपकमश्वसुरभीमूत्रे दिन शुध्यति वण्यं कान्तिकरं विषापहरणं चक्षुष्यमेतन्मतम् । घसं सामि करञ्जतैलनिहितं पादांशसौभाग्यकं ध्मातं तुत्थरजोऽन्धपात्रपिहितं दीप्तं च काष्ठत्रयैः ॥५२॥ यद्वा मानुषनीलकेशनिहितं सत्त्वं विमुश्चेत्क्षणात्तानं शोणितबन्धु बन्धुरमथो भूनागसत्त्वं तथा । एताभ्यां रविवासरे रचितया संप्लावितं मुद्रया पीतं वारि विषापहं ग्रहहरं सद्यः प्रसूतिप्रदम् ॥ ५३ ।। तद्वत्तत्परिमृष्टतप्ततिलजस्नेहोऽमुना मन्त्रितो मत्रेणाशु निहन्ति शूलमतुलं दृग्गोषभूतग्रहान् । सद्यः स्त्रीप्रसवप्रदो निगदितः सद्यो व्रणारोपणो लिप्तो लोचनयोहितो विनिहितः प्राग्भालुकिमोदितः॥५४॥ 'रामवत्सोमसेनानीमुद्रिकेति तथाक्षरम् । हिमालयोत्तरे पार्थे अश्वकर्णो मरुद्रुमः ॥ तत्र शूलं समुत्पन्नं तत्रैव विलयं गतम् ।' टी०-तुत्थं द्विविधं-तत्राद्यं मयूरकण्ठच्छायमाहुः नीलवर्णमित्यर्थः । तद१ 'दीप्ते च काष्ठोपलैः' इति पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144