Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 38
________________ २६ रसपद्धतिः । सप्तवारं, शरावसंपुटे स्थापयित्वा करीषवह्निपुटितं करीषं शुष्कगोमयं तस्य वह्निना गजपुटे पुटितं, प्रान्तेऽतिमन्दं पुटितं भस्म स्यात् ॥ ३१ ॥ - अमुमेव क्रमं वङ्गेऽप्यतिदिशति - कन्यामूलविघट्टनारहितया वङ्गोऽपि भस्मीभवेपूर्वप्रक्रिययैव मानसशिलास्थाने तु दत्तालया ॥ ३२ ॥ टी० - कन्यामूलेन विघट्टनं वङ्गे नास्ति, मनःशिलास्थाने हरितालदानं, पूर्वप्रक्रियया भावनपुरनप्रक्रियया वङ्गो भस्मीभवेत् ॥ ३२ ॥ प्रकारान्तरेण वङ्गमाह व घर्षणकाल एव भिषजः पीतायवानीरजो न्यस्यन्ति क्षणशः शिलाजतु तथा भस्माऽप्यपामार्गजम् । टी० - घर्षणकाले पलाशदण्डादिना घर्षणे क्रियमाणे, पीता हरिद्रा, यवानी यवसाह्या, अनयो रजः; क्षणशः क्षणं क्षणं यावत्पिष्टिर्भवति तावद्भिषजो न्यस्यन्ति क्षिपन्ति । भस्मनः शुद्ध्यर्थं शिलाजतु क्षिपन्ति । शिलाजतुश्चात्र श्वेतो ग्राह्यः । तथेति अपामार्गजं भस्म घर्षणकाले वा क्षिपन्ति । अत्र भस्म एकीकृत्य, तदुपरि शरावं दत्त्वा, तीव्रतरं वह्निं कृत्वा, यथाऽङ्गारवर्णं भवति तथा कर्तव्यं; पश्चात्स्वाङ्गशीतं कुर्यात् ॥ - प्रकारान्तरेण वङ्गभस्माह लिखा रङ्गदलान्यरुष्क पिशितैर्भाण्डे तु चिश्चात्वचो भृत्याः संस्तरसंस्थितानि पुटतः कुर्वन्ति भस्मान्यपि ॥ ३३ ॥ टी० - लिप्स्वेति रङ्गदलानि वङ्गदलानीत्यर्थः, अरुष्कपिशितं भल्लातोपरिमांसतैलं, तेन लिवा, पश्चाचिञ्चात्वग्भस्मसंस्तरस्थितानि पुटतः भस्मानि कुर्वन्ति । संस्तरस्तु भस्म दत्त्वा तदुपरि पत्रं तदुपरि भस्म तदुपरि पत्रमेवं क्रमेण कर्तव्यः । पुटं चात्र गजसंज्ञकमेव । वङ्गनागयोर्भस्म अष्टमांशतालकशिलाभ्यां युक्तं पलाशकन्यारसैर्मर्दयित्वा चक्रिकां कृत्वा मृत्संपुटान्तर्गतं भस्ममध्ये संरुध्य गजपुटत्रयेण निरुत्थं भस्म भवति । दश पुटानि दद्यात् । खर्परे अपामार्गादिरक्षां दत्त्वा तन्मध्ये वनक्रिकां दत्त्वा तदुपरि रक्षां प्रभूतां दत्त्वा पुटमध्ये दद्यात् ॥ ३३ ॥ प्रकारान्तरेण वङ्गभस्माह द्वैतस्य दलानि विंशतिगुणे पिण्याकचूर्णेऽतसीसंभूते शणपट्टवर्तिनि पुनस्तद्वद्यवान्यामपि । कीर्णानि क्रमशो निवध्य सुदृढं रज्ज्वा गजाडे पुढे स्युर्भस्म, पुणि स्थिते तु पुटतोऽपकेऽयमेव क्रमः ॥ ३४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144