Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
२८
रसपद्धतिः।
विदुः उक्तवन्तः । अतोऽतिरिक्तेषु प्राकृतवैकृतेषु कृत्रिमाकृत्रिमलोहेषु अपक्केषु सेवितेषु सत्सु वादिभिः विमृश्य विचार्य गुणदोषवर्णनमुपक्षिप्तमस्ति । अतो मया अपक्केषु शेषेषु सुवर्णव्यतिरिक्तेषु गुणो दोषो वा उपक्षिप्तो नास्ति, अपक्वानां सर्वथा प्रयोगानहलात् । न चापकानां गुणकथनं व्यर्थमिति वाच्यं ? तस्यापक्कभक्षणनिषेधे तात्पर्यादिति । यच्च ताम्रोदरपक्वस्य विषादी प्रयोगः स तु क्वाचित्कः, पुनर्वान्त्यापादकलाच न विचार्यते ॥ ३६ ॥ अथ पक्कानां गुणाः, तत्र कान्तस्याहशोकं हन्ति हलीमकं च जरसं पाण्डं च पाण्डुक्षयं भूतिः कान्तिभवा, ततस्तु कियता न्यूनैव तीक्ष्णोद्भवा । टी--कान्तभवा भूतिः भस्म; शोफ श्वयधुं, हलीमकं पाण्डुविशेषं, जरसं जरारोगं, पाण्डं पाण्डुरोगं, पाण्डुक्षयं पाण्डुजनितक्षयं ‘कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति' इति वचनात् ; एतान् हन्ति । ततः कियता न्यूनैव कियता गुणेन न्यूनैव तीक्ष्णोद्भवा भूतिः ॥
कासश्वासिनि शूलिनि ज्वरिणि हद्रोगिण्युपश्लोकिता भूतिः शुल्वभवा, तु वङ्गजनिता मेहिन्यसन्मूत्रिणि ॥३७॥ ताम्रभस्मगुणानाह-कासेत्यादि । शुल्बभवा भूतिः कासादियुक्ते रोगिण्युपश्लोकिता कथिता । तु पुनः वङ्गाजनिता भूतिः मेहिनि मूत्राघातयुक्ते पुरुषे च हिता भवति । रजतसीसयोः केवलयोस्तु विशेषव्याधावाचार्यैरनभिधानात् गुणा नोक्ताः, वैद्यव्यवहारबाह्यलाच । एते तु प्राधान्याद्विशेषगुणा एव, अन्ये च गुणाः प्रन्यान्तरतो झेयाः । वङ्गसीसयोर्दुतिः पारदादौ नोपयुज्यते, न वा वस्त्रादौ उपयुज्यते, अतो नोका । यदि कर्तव्या तर्हि सुवर्णादिवत्कार्या । पित्तलं तु द्विविधं भवति-रीतिकासंज्ञ, काकतुण्डीसंज्ञं च । अस्याः शुद्धिस्तु-"तप्तं क्षिप्तं तु निर्गुण्डीरसे श्यामारजोऽन्विते । ताम्रवन्मारणं तस्याः कृला सर्वत्र योजयेत्” इति। सुवर्णरीतिकाचू
मन्नादिना छागेन भक्षितं तद्विष्टां खर्परे लिवा पश्चाद्दग्धं खर्परं रीतिं मुञ्चति, तां रीतिकामेकीकृत्यावर्त्य मुद्रिका कृता चतुर्दशवर्णसुवर्णतुल्या भवति । एतस्य भस्म तु निम्बकाष्ठचूर्णेन सह भल्लाततिलब्रह्मबीजाजमोदाग्निभिः सेवितं जन्तुम्नं श्वेतकुष्टनं च भवति, एवं कांस्यम् । अष्टभागतानं द्विभागकुटिलमेकत्र दावितं कांस्यं भवति । तत्कांस्यं सौराष्ट्रभवं शुद्धं भवति । तद्गुणाश्च कृमिघ्नवादयो ज्ञेयाः । कांसस्य शोधनं गवां मूत्रे कार्य, पश्चाद्गन्धकतालाभ्यां पञ्चभिर्गजपुटैः सिद्धं भवति; तद्भस्म रोगेषु प्रयोज्यम् । पञ्चलोहं वर्तसंहं भवति । तस्य नाम पञ्चरसमिति । तच्च रीत्यर्कनागवझेभ्यः समुत्पद्यते । तद्भाण्डमध्ये व्यञ्जनसूपादि साधनीयम् । अश्वमूत्रे तप्तं क्षिप्तं शुध्यति । गन्धकतालेन च म्रियते । रोगांस्तु प्रागुक्तान् हन्ति । धृतवज्य कांस्ये सर्व पाच्यम् ॥ ३७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144