________________
१०६ ]
कविवर वृन्दावन विरचित
__एके काल नाहिं जात कह्यो तातें अकथ है,
फेर सोई अस्ति अवक्तव्य सु अनूप है । फेर नास्ति अकथ औ अस्ति नास्ति अकथ है, कथंचित्वानी सो सुधारसको कूप है ॥ ७५ ॥
तथा चोक्तं देवागमकारिकायांभावैकान्ते पदार्थानामभावानामपद वात् ।
सर्वात्मकमनाद्यन्तमस्वरूपमतावकम् ॥ ९ ॥ कार्यद्रव्यमनादि स्यात्प्रागभावस्य निन्हवे । प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनन्ततां व्रजेत ॥ १०॥ सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे । अन्यत्र समवायेन व्यपदिश्येत सर्वथा ॥ ११ ॥ अभावकान्तपक्षेऽपि भावापह्नववादिनाम् । बोधवाक्यं प्रमाणं न केन साधनदूषणम् ॥ १२ ॥
दोहा । एक अरथवाचक शबद, भावअस्ति ये जान । कहु अभाव के नास्ति बहु, दोनों अग्थ समान ॥ ७६ ॥ जो पदार्थ सब सर्वथा, गहिये भावहिरूप । अरु अभाव सब लोपिये, तो तित दूषना ॥ ७७ ।। एक दरव सरवातमक, तब निह है जाय । आदि अंत पुनि नहिं बन, कीजे कोटि उपाय ॥ ७८ ॥ ज्यों माटीमें पुध ही, कुंभ नहीं है रोप । प्रागभाव याको कहत, ताको है है लोप ॥ ७९ ॥