________________
३४
प्राकृत व्याकरण
दोहा किज्जदि (अकार) दुहा किज्जदि (उकार)
द्विधा क्रियते
विशेष — (क) कृञ् का प्रयोग नहीं रहने से दिहा गयं (द्विधागतम् ) में उक्त नियम नहीं लगा । (ख) कहीं कहीं केवल (कृन् रहित) द्विधा में भी उत्व देखा जाता है | दुहा विसो सुर-बहू-सत्थो (द्विधापि स सुरवधूसार्थः)
(७३) पानीय गरण के शब्दों में दीर्घ ईकार के स्थान में sa इकार होता है । जैसे - पाणि ( पानीयम् ); अलि (अलीकम् ); जिइ ( जीवति ); जिउ ( जीवतु ); विलियं -( ब्रीडितम् ); करिसो ( करीषः ); सिरिसो ( शिरीषः ); दुइअं ( द्वितीयम् ); तइअं (तृतीयम् ); गहिरं ( गभीरम् ); उवणि (उपनीतम् ); आणि ( आनीतम् ); पलिवि ( प्रदीपितम् ); ओसिन्तो ( अवसीदन् ); पसि (प्रसीद ); गहि (गृहीतम् ); म (वल्मीकः ); तयाणि ( तदानीम् )†
* कल्पलतिका के अनुसार पानीय गरण में निम्नलिखित शब्द संग्रहीत हैं
पानीयब्रीडितालीकद्वितीयं च तृतीयकम्, यथागृहीतमानीतं गभीरञ्च करीषवत् इदानीं च तदानीं च पानीयादिगणो यथा । प्राकृतमञ्जरी में इनसे भी कम संगृहीत हुए हैंपानीयव्रीडितालीकद्वितृतीयकरीषकाः
गभीरञ्च तदानीञ्च पानीयादिरयं गणः । प्राकृतप्रकाश पानीयादि गण में उपनीत, श्रानीत, जीवति,