________________
९७२
प्राकृत व्याकरण
रिज
रिजरे
रिड्ढी, रिद्धी रिण रिसहो
रिसी
लहुरं लुको, लुग्गों लोण, लअणं' लाहलो"
ऋजुः ऋतुः ऋद्धिः ऋणम् ऋषभः ऋषिः लघुकम् रुग्णः लवणम् लाहल लागलः यष्टिः निम्बः
लांगलो" लट्ठी
लिम्बो
१. 'ऋणवृषभ...' हेम० १. १४१. २. वही। ३. रिः केवलस्य । हेम० १४०. ४. 'ऋणवृषभ..." हेम० १. १४१. ५. वही। ६. 'ऋणयषभ...' हेग० १. १४१. ७. लघुके लहोः । हेम० २. १२२. ८. 'शतमुकदष्टरुग्ण..." हेम. २. २. ९. न वा मयूख""हेम० १. १७१. १०. लाहललाललाङ्गले वादेर्णः । हेम० १. २५६. इससे ण के अभाव में ११. वही। १२. टस्यानुष्ष्ट्रेष्टासंदष्टे । हेम० २. ३४. तथा यष्टयां लः। हेम.
१. २४७. १३. निम्बनापिते लण्हं वा । हेम १. २३०. .