________________
एकादश अध्याय
૨૦૨
का हुँ : - तरुहुँ' (तरुभ्य: ); ङि का हि जैसे :--
कलिहि ( कलौ ) ।
(१४) अपभ्रंश में अदन्त शब्द से स्थान में ण और अनुस्वार आदेश ( दयितेन ), पवसन्तेण ( प्रवसता ) | नियम ५ की पाद टिप्पणी |
(१५) अपभ्रंश में इकारान्त, उकारान्त शब्दों से पर में आने वाले टा के स्थान में एं, ण और अनुस्वार आदेश होते हैं । जैसे : — अग्गिएँ ( अग्निना ); अग्गिण ( अग्निना ); अगि ( अग्निना ) |
-
पर में आने वाले टा के होते हैं । जैसे :- - दइएं देखो - इसी अध्याय में
( गिरेः शिलातलं तरोः फलं गृह्यते निःसामान्यम् । गृहं मुक्त्वा मनुष्याणां तथापि न रोचते अरण्यम् ॥ ) १. तरुहुँ वि वक्कलु कलु मुणिवि परिहण असणु लहन्ति ।
सामिहुँ एत्तिउ अग्गलडं श्रयरु भिच्चु गृहन्ति ॥ (तरुभ्यः अपि वल्कलं फलं मुनयः अपि परिधानम् अशनं लभन्ते स्वामिभ्यः, इद् अधिकादरं भृत्या गृह्णन्ति । )
२. ग्रह विरल पहाउ जि कलिहि धम्मु ।
( अथ विरलप्रभाव एव कलौ धर्मः । )
३. अग्गिएँ उहउ होइ जगु वाएं सीश्रलु तेवं । जो पुणु अगिंग सीलां तसु उण्हत्तणु केवं ॥ ( श्रग्निना उष्णं भवति जगत् वातेन शीतलं तथा । गः पुनः अग्निना शीतलः तस्य उष्णत्वं कथम् ? ) विपि र इइवि पिउ तो वि तं आणहि अज्जु । अग्गिण दड्ढा जइ वि घरु तो तें अगिंग कज्जु ॥ ( विप्रियकारकः यद्यपि प्रियः तदपि तमानय अद्य अग्निना दग्धं यद्यपि गृहं तदपि तेन अग्निना कार्यम् ॥ )
१४