________________
२०८ . प्राकृत व्याकरण
(११) अपभ्रंश में अदन्त शब्द से पर में आने वाले आम् के स्थान में हं आदेश होता है । जैसे:-तणहं' ( तृणानाम् )।
(१२) इदन्त और उदन्त शब्दों से पर में आने वाले आम् के स्थान में, अपभ्रंश में हुं और हं दोनों आदेश होते हैं। जैसे :-सउणिहर ( शकुनीनाम् ) इत्यादि ।
विशेष-उक्त नियम सुप् सप्तमी-बहुवचन ) में भी लागू होता है । जैसे :-दुहुँ ( द्वयोः)।
(१३) अपभ्रंश में इदन्त, उदन्त शब्दों से पर में आने वाले जसि, भ्यस और ङि के स्थान में क्रमशः हे, हुं और हि आदेश होते हैं। जैसे :-गिरिहे, तरुहे ( गिरेः, तरोः ) भ्यस् का
( यः गुणान् गोपयति आत्मीयान् प्रकटान् करोति परस्य ।
तस्य अहं कलियुगे दुर्लभस्य बलिं करोमि सुजनस्य ॥) १. तणहं तइजा भङ्गि न वि तें अबड-यडि वसन्ति ।
अह जणु लग्गिवि उत्तरइ अह सह सइ मन्जन्ति ॥ (तृणानां तृतीया भङ्गी नापि तानि अवटतटे वसन्ति ।
अथ जनः लगित्वा उत्तरति अथ सह स्वयं मन्जन्ति ॥) २. दइवु घडावइ वणि तरुहुँ सउणिहँ पक्क फलाई ।
सो वरि सुक्खु पइट्ठण वि कण्णहिं खलवयणहि ॥ ( देवः घटयति वने तरुणं शकुनीनां कृते) पक्कफलानि ।
तद् वरं सौख्यं प्रविष्टानि नापि कर्णयोः खलवचनानि ॥) ३. धवलु विसूरइ सामिअहो, गरुआ भरु पिक्खेवि ।
हउं कि न जुत्तउ दुहुँ दिसिहि, खण्डई दोणि करेवि ॥ (धवलः खिद्यति स्वामिनः गुरुं भारं प्रेक्ष्य ।
अहं किं न युक्तः द्वयोर्दिशोः खण्डे द्वे कृत्वा ॥) ४. गिरिहें सिलायलु तरुहें फलु घेप्पइ नोसावन्नु ।
घरु मेल्लेप्पिणु माणुसहँ तो वि न रुच्चइ रन्नु ।