SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २०८ . प्राकृत व्याकरण (११) अपभ्रंश में अदन्त शब्द से पर में आने वाले आम् के स्थान में हं आदेश होता है । जैसे:-तणहं' ( तृणानाम् )। (१२) इदन्त और उदन्त शब्दों से पर में आने वाले आम् के स्थान में, अपभ्रंश में हुं और हं दोनों आदेश होते हैं। जैसे :-सउणिहर ( शकुनीनाम् ) इत्यादि । विशेष-उक्त नियम सुप् सप्तमी-बहुवचन ) में भी लागू होता है । जैसे :-दुहुँ ( द्वयोः)। (१३) अपभ्रंश में इदन्त, उदन्त शब्दों से पर में आने वाले जसि, भ्यस और ङि के स्थान में क्रमशः हे, हुं और हि आदेश होते हैं। जैसे :-गिरिहे, तरुहे ( गिरेः, तरोः ) भ्यस् का ( यः गुणान् गोपयति आत्मीयान् प्रकटान् करोति परस्य । तस्य अहं कलियुगे दुर्लभस्य बलिं करोमि सुजनस्य ॥) १. तणहं तइजा भङ्गि न वि तें अबड-यडि वसन्ति । अह जणु लग्गिवि उत्तरइ अह सह सइ मन्जन्ति ॥ (तृणानां तृतीया भङ्गी नापि तानि अवटतटे वसन्ति । अथ जनः लगित्वा उत्तरति अथ सह स्वयं मन्जन्ति ॥) २. दइवु घडावइ वणि तरुहुँ सउणिहँ पक्क फलाई । सो वरि सुक्खु पइट्ठण वि कण्णहिं खलवयणहि ॥ ( देवः घटयति वने तरुणं शकुनीनां कृते) पक्कफलानि । तद् वरं सौख्यं प्रविष्टानि नापि कर्णयोः खलवचनानि ॥) ३. धवलु विसूरइ सामिअहो, गरुआ भरु पिक्खेवि । हउं कि न जुत्तउ दुहुँ दिसिहि, खण्डई दोणि करेवि ॥ (धवलः खिद्यति स्वामिनः गुरुं भारं प्रेक्ष्य । अहं किं न युक्तः द्वयोर्दिशोः खण्डे द्वे कृत्वा ॥) ४. गिरिहें सिलायलु तरुहें फलु घेप्पइ नोसावन्नु । घरु मेल्लेप्पिणु माणुसहँ तो वि न रुच्चइ रन्नु ।
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy