________________
२१४
प्राकृत व्याकरण जैसे:-जहिं', तहिं, एक्कहिं ( यस्मिन् , तस्मिन् , एकस्मिन् )
(३०) अपभ्रंश में अकारान्त यद्, तद् और किम् ( य, त, क) से पर में आनेवाले षष्ठी के एकवचन उस के स्थान में आसु आदेश विकल्प से होता है। और शब्द के टि (अ) का लोप भी होता है। जैसेः-जासु, तासु, कासु' ( यस्य, तस्य, कस्य)।
(३१) अपभ्रंश में स्त्रीलिङ्ग में वर्तमान यद्, तद्, किम् ( या, ता, का) से पर में आनेवाले षष्ठी के एकवचन उस् के स्थान में विकल्प से अहे आदेश और टि (आ) का लोप भी होता है। जैसेः-जहे केरउ, तहे केरउ, कहे केरउ ( यस्याः कृते, तस्याः कृते, कस्याः कृते )।
(३२) अपभ्रंश में सु और अम् (प्रथमा-द्वितीया के एकवचन) के पर में रहने पर यद् और तद् शब्दों के स्थान में
१. जहिं कप्पिन्नइ सरिण सरु छिज्जइ खरिंगण खग्गु ।
तहिं तेहइ भड-घड-निवहि कन्तु पयासइ मग्गु ॥ ( यस्मिन् कल्प्यते शरेण शरः छिद्यते खड्नेन खड़गः ।
तस्मिन् तादृशे भट घटा-निवहे कान्तः प्रकाशयति मार्गम् ॥) २. कन्तु महारउ हलि सहिए निच्छइँ रूसइ जासु ।
अत्यिहिं, सत्यिहिं हत्यिहिं वि ठाउ फेडइ तासु ॥ ( कान्तः अस्मदीयः हला सखिके निश्चयेन रुष्यति यस्य । अस्त्रैः शस्त्रैः हस्तैरपि स्थानमपि स्फोटयति तस्य ॥ ) जीविउ कास न वल्लहउँ घणु पुणु कासु न इछु । दोण्णि वि अवसर-निवडिअई,तिण सम गणइ विसिटु ॥ जीवितं कस्यै न वल्लभकं धनं पुनः कस्य नेष्टम् । द्वे अपि अवसर-निपतितं तृणसमे गणयति विशिष्टः ॥