________________
१८०
प्राकृत व्याकरण
सिंहदत्तः सिंहराजः सुकुमारः सुकृतम् सुभगः सूक्ष्म
सिंहदत्तो' सिंहराओ सोमालो, सुउमालो, सुकुमालो सुकडं (आर्ष में ) सूहवो, सुहवों सुण्हं, सोह, सुहम ( आर्ष में ) सूरिओ सूआसो सिंधर्व सिण्णं, सेण्णं सणिद्धं, सिणिद्धं सुण्हा, सुसा२ सिआ3
सूर्यः
सोच्छासः
सैन्धवम् सैन्यम्
स्निग्धम् स्नुषा स्यात्
१. बहुलाधिकारात्क्वचिन्न भवति । देखो-हेम० १. ९२. २. वही। ३. 'न वा मयूख...' हेम १. १७१. ४. प्रत्यादौ डः । हेम० १. २०६. ५. 'ऊत्वे दुर्भगसुभगे...' हेम० १. १९२ तथा हेम० १. ११३. ६. अदूतः सूक्ष्मे वा । हेम० १. ११८. तथा २. ७५. ७. 'स्याद्भव्यचैत्य...' हेम० २. १०७. ८. ऊत्सोच्छ्वासे । हेम० १. १५७. . ९. इत्सैन्धवशनैश्चरे । हेम० १. १४९, १०. सैन्ये वा । हेम० १. १५० तथा अइदैत्यादौ च । हेम० १.१५१.
साइन्नं भी होता है। ११. स्निग्धे वादितौ । हेम० २. १०९. १२. स्नुषायां हो न वा । हेम० १. २६१. १३. स्याद् भव्य.." हेम० २.१०७.