SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८० प्राकृत व्याकरण सिंहदत्तः सिंहराजः सुकुमारः सुकृतम् सुभगः सूक्ष्म सिंहदत्तो' सिंहराओ सोमालो, सुउमालो, सुकुमालो सुकडं (आर्ष में ) सूहवो, सुहवों सुण्हं, सोह, सुहम ( आर्ष में ) सूरिओ सूआसो सिंधर्व सिण्णं, सेण्णं सणिद्धं, सिणिद्धं सुण्हा, सुसा२ सिआ3 सूर्यः सोच्छासः सैन्धवम् सैन्यम् स्निग्धम् स्नुषा स्यात् १. बहुलाधिकारात्क्वचिन्न भवति । देखो-हेम० १. ९२. २. वही। ३. 'न वा मयूख...' हेम १. १७१. ४. प्रत्यादौ डः । हेम० १. २०६. ५. 'ऊत्वे दुर्भगसुभगे...' हेम० १. १९२ तथा हेम० १. ११३. ६. अदूतः सूक्ष्मे वा । हेम० १. ११८. तथा २. ७५. ७. 'स्याद्भव्यचैत्य...' हेम० २. १०७. ८. ऊत्सोच्छ्वासे । हेम० १. १५७. . ९. इत्सैन्धवशनैश्चरे । हेम० १. १४९, १०. सैन्ये वा । हेम० १. १५० तथा अइदैत्यादौ च । हेम० १.१५१. साइन्नं भी होता है। ११. स्निग्धे वादितौ । हेम० २. १०९. १२. स्नुषायां हो न वा । हेम० १. २६१. १३. स्याद् भव्य.." हेम० २.१०७.
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy