SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सप्तम अध्याय सत्तरी सत्तरह समत्थो संमडो समत्त सररुहं, सरोरुह सव्यंगिओ सक्खिणो सालवाहनों सज्झसं सामच्छ, सामत्थं" सुण्हा सीहो, सिंघो3 सप्ततिः सप्तदश समर्थः संमर्दः समस्तम् सरोरुहम् सर्वाङ्गीणः साक्षी सातवाहनः साध्वसम् सामर्थ्यम् साना सिंहः १. सप्ततौ रः । हेम० १. २१०. २. संख्यागद्गदे रः । हेम० १. २१९. ३. हेम. २. ७९ ४. 'संमर्दीवतदि..." हेम० २.३६. ५. असमस्तस्तम्ब इति किम् ? समतो, तंबो । देखो-हेम० २. ४५. ६. 'श्रोतोद्वान्योन्य...' हेम० १. १५६. ७. सर्वाङ्गादौनस्येकः । हेम० २. १५१. ८. गोणादयः । हेम० २. १७४.. ९. अतसीसातवाहने लः । हेम० १. २११. १०. साध्वसध्यह्यां मः । हेम० २. २६. ११. सामोत्सुकोत्सवे वा । हेम० २. २२. १२. उः सास्नास्तावके । हेम० १. ७५. १३. मांसादेर्वा । हेम० १. २९, १. ९२, तथा १. २६४.
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy