SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १७८ प्राकृत व्याकरण सिप्पी' शुक्तिः सुङ्ग, सुक्क शुक्लं, शुल्कम् सिंगं, संग शृङ्गम् संकलं' शृङ्खलम् सोडी शौण्डीर्यम् सोरिश्र शौर्यम् सा, साणों श्वा सीआणं, सुसाणं श्मशानम् श्यामाकः सलाहा श्लाघा सेलिफो, सेलिम्हो" श्लेष्मा सटा सामओ सढा२ १.मलिनोभयशुक्ति...' हेम० २. १३८. २. शुक्ले हो वा । हेम० २. ११. ३. 'मसृणमृगाङ्कमृत्युशृङ्ग.." हेम० १. १३०. ४. शृङ्खले खः कः । हेम० १. १८९. ५. 'ब्रह्मचर्यतूर्यसौन्दर्यशौण्डीय..' हेम० २. ६३. । ६. स्याद् भव्यचैत्यचौर्यसमेषु यात् । हेम० २. १०७. ७. श्वनशब्दस्य तु सा साणो इति प्रयोगौ भवतः । देखो-ध्वनि विष्वचो रुः । हेम० १. ५२. ८. आर्षे श्मशानशब्दस्य सीधाणं सुसाणं इत्यपि भवति । देखो हेम० २. ८६. ९. श्यामाके मः । हेम० १. ७१. ' १०. 'क्ष्माश्लाघा..' हेम. २. १०१, ११. लात् । हेम. २. १०६; सेफो, सिलिम्हो २. ५५. १२. सटाशकटकैटभे ढः। हेम० १९६.
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy