________________
सप्तम अध्याय
१७५ वेरुलिअं
वैदूर्यम् (वैडूर्यम्) . वारणं, वापरण
व्याकरणम् वावडो
व्यापृतः विउस्सग्गो
व्युत्सर्गः वोसिरणं"
व्युत्सर्जनम् सअर्ड
शकटम् सक्को, सत्तो सणिअगे
शश्वरः समरो'
शवरः सुवओ
शावकः सारंगं
शाङ्गम् सिढिलं, सढिलं'
शिथिलम् सिरोवेअणा, सिरविअणा१२ शिरोवेदना सीभरो, सीहरो, सीअरो3 शीकरः
शक्तः
१. वैडूर्यस्य वेरुलिअं । हेम० २. १३३. २. व्याकरणप्राकारागते कगोः । हेम० १. २६८. ३. प्रत्यादौ डः । हेम० १. २०६. ४. गोणादयः । हेम० २. १७४. ५. वही । ६. 'कगचजतदप...' हेम. १. १७७. सयढं। 'सटाशकट" __ हेम० १. १९६. ७. 'शक्तमुक्त...' हेम २. २. ८. इत्सैन्धवशनैश्चरे । हेम० १. १४९. सणिच्छरोभी देखा जाता है। ९. शवरे वो मः हेम० १. २५८. १०. शाङ्गं.."हेम• २. १००. ११. शिथिलेजदे वा । हेम० १. ८९. तथा हेम० १. २१५. १२. श्रोतोद्वान्योन्य..' हेम० १. १५६. १३. शीकरे भहौ वा । हेम० १. १८४. १२