________________
१८१
सप्तम अध्याय सिविणो, सिमिणो'
स्वप्नः हामन्तो
हनूमान् हीरो, हरो हडडई, इरडई
हरीतकी हलिआरो, हरिआलों
हरितालः हलद्दी, हलिद्दी, हलहा
हरिद्रा हरिअंदो
हरिश्चन्द्रः हूणो, हीणो
हीनः हिअं, हिअअं
हृदयम्
१. इः स्वप्नादौ । हेम० १. ४६, हेम० १. २५९. तथा स्वप्ने नात् ___ हेम० २. १०. २. उद्धृहनूमत्कण्डूयवातूले । हेम० १२१. तथा हेम० २. १५९. ३. ईहरे वा । हेम० १. ५१. ४. हरीतक्यामीतोऽत् । हेम० १. ९९. ५. 'हरिताले....' हेम० २. १२१. ६. हरिद्रायां विकल्प इत्यन्ये । देखो 'पथिपृथिवी..' हेम० १. ८८. ७. श्चो हरिश्चन्द्रे हेम० २. ८७. ८. ऊहींनविहीने वा। हेम० १. १०३. ९. इत्कृपादौ । हेम० १. १२८. तथा किसलयकालायसहृदये यः ।
हेम० १. २६९.