________________
१७६
प्राकृत व्याकरण
वृद्धः वृद्धिः वृत्तम् वृन्दारकः वृश्चिकः
वृषभः
वुड्ढो' वुड्ढी वेण्टं, वोण्टं, विण्ट वुन्दारओ' विछुओ, विच्छुओ, विंचुओ,)
विछिओं वसहो विटुं, बुढे विट्टी, वुट्ठी वडुयरं विहप्फई, वुहप्फई, वहप्फई। वहस्सई, वुहस्सई वेल वेडिसो विअणा, वेअणा'
वृष्टम्
वृष्टिः बृहत्तरम् बृहस्पतिः
वेणुः
वेतसः
वेदना
१. उहत्वादौ । हेम० १. १३१. तथा हेम २. ४०. २. वही। ३. इदेदोवृन्ते । हेम० १. १३९. ४. विवृत्तवृन्दारके वा । वुन्दारया, वन्दारया । हेम० १. १३२. ५. वृश्चिके श्चक्षुर्वा । हेम० २. १६. तथा हेम० १. १२८. . ६. वृषभे वा वा । हेम० १. १३३. तथा हेम. १. १२६. ७. 'इदुतौ वृष्टवृष्टिः.." हेम० १. १३७. ८. वही। ९. गोणादयः । हेम० २. १७४. १०. वा बृहस्पतीः । हेम. १. १३८., २. १३७., २. ६९. २. ५३. ११. वेणौ णो वा । हेम० १. २०३. १२. इस्वप्नादौ । हेम० १. ४६. इत्वे वेतसे । हेम० १. २०.७ १३. 'एत इद्वा वेदना...' हेम० १. १४६.