________________
१५८
दडदें"
दंडो
दिण्ण
दहो, द दंभो "
दरो (अल्प में )
दस, दह
दसणं
दहमुहो, दसमुहो दो"
दाहिणो, दक्खिणो" दाहो, दाघो" दिवहो, दिवसो
93
१. ' दशनदष्टदग्ध .. ३. इ: स्वप्नादौ ।
हेम० २.४३.
प्राकृत व्याकरण
1
..)
१०.
दुग्धम्
दण्डः
'दत्तम्
दनुजवधः
दम्भः
दरः
दश
दशनम्
दशमुखः
दष्टः
दक्षिणः
दाहः दिवस:
४. लुग्भाजनदनुज' हेम० १.२६७.
५. दशनदष्टदग्ध' हेम० १.२१७, से ड के अभाव में । ६. वही । ७. दशपाषाणे हः । हेम० १. २६२.
हेम० १. २१७ से ड के प्रभाव में । २. वही । हेम० १. ४६. तथा पञ्चाशत्पञ्चदशदत्ते ।
८. दशनदष्टदग्ध हेम० १.२१७ से ड के प्रभाव में ।
९. श का वैकल्पिक ह । देखो - दशपाषाणे हः । हेम० १.२६२,
• हेम० १.२१७. के प्रभाव में ।
११. वैकल्पिक ह । दुःखदक्षिणतीर्थे वा । हेम० २.७२, तथा दीर्घ
दक्षिणे हे । हेम ० १. ४५.
१२. हो घोऽनुस्वारात् । क्वचिदननुस्वारादपि - दाघो । पक्षे हेम
० १. २६४. ।
१३. स का वैकल्पिक ह । दिवसे सः । हेम० १. १६३.
दाहो ।