________________
नोहलिआ ' निहसो
निम्बो
निसढो *
डं, नीडं"
नीमो, नीवो
नीमी, नीवी"
८
नेर
नारइओ'
नेउरं, निउरं, नूउरं" नापिओ " निज्झरो १२
92
सप्तम अध्याय
..3
नवफलिका
निकष:
निम्ब:
निषधः
नीडम्
नीपः
नीवि:
नैरयिकः
नारकिकः
नूपुरम्
नापित:
निर्भर:
१. श्रोत्तर हेम० १. १७०.
२. निकषस्फटिकचिकुरे हः । हेम ० १
१८६.
३. निम्बनापिते लहं वा । हेम० १. २३०. इसके अभाव में ।
१६१
४. निषधे धो ढः । हेम० १.२२६.
५. नोडपीठे वा । हेम० १. १०६.
६. नीपापीडे मो वा । हेम० १.२३४.
७. स्वप्ननीव्योर्वा । हेम० १.२५९,
८. ९. कथं नेरइओ, नारइभो ? नैरयिक-नारकिकशब्दयोर्भविष्यति ।
देखो -द्वारे वा । हेम० १.७९.
१०.
इतौ नूपुरे वा । हेम० १. १२३.
११. निम्बनापिते लहं वा । हेम० १. २३० से ०ह के अभाव में ।
तथा हेम० १. १७७.
१२. द्वितीयतुर्ययोरुपरि पूर्वः । हेम० २. ९०.
११