________________
१५४
प्राकृत व्याकरण
जा, जाव, जित्ति जहुटिलो, जहिहिलो झडिलो
झओ झुणि टगर टसरो"
यावत युधिष्ठिरः जटिलः ध्वजः ध्वनिः तगरम् त्रसरः स्तम्भः स्त्यानम् स्तब्धः दोल:
ठंभों
ठीण ठहो डोलो डोहलो डाहो'३
दोहदः
दाहः
१. 'यावत्तावज्जीवितावर्तमाना...' हेम० १. २७१. तथा हेम० १.११ २. युधिष्ठिरे वा । हेम० १. ९६. तथा उतो मुकुलादिष्वत् । हेम०
१. १०७. ३. जटिले जो झो वा । हेम० १. १९४. ४. त्वथ्वद्वध्वां चछजमाः क्वचित् । हेम० २. १५. ५. 'त्वथ्वद्वध्वां...' हेम० २.१५ तथा ध्वनिविष्वचो रुः। हम० १.५२. ६, ७. तगरत्रसरतूवरे टः । हेम० १. २०५. ८. थठावस्पन्दे । हेम० २. ९. ९. ई. स्त्यानखल्वाटे । हेम० १. ७४. १०, ११. स्तब्धे ठढौ । हेम० २. ३९. १२, १३. दशन-दष्ट-दग्ध-दोला-दण्ड-दर-दाह-दम्भ-दर्भ-कदन दोहदे दो
वा डः। हेम० १. २१७.