________________
१४३
सप्तम अध्याय आली'
आली आत्तमाणो, आवत्तमाणो आवर्तमानः आसोसय (आसीसा) आशीः आलिळं, आलिद्धं
आश्लिष्टम् अङ्गारः
इङ्गालो
ईषत्
ईसि इआणी इत्तिों
इदानीम् एतावत् ऋद्धिः
इड्ढी ' इक्खू " उच्च
उक्करो, उक्केरो
उच्चस् उत्करः
१. ओदाल्यां पङ्क्तौ । हेम० १. ८३ के अभाव में ।
२. 'तस्य धूर्तादौ। हेम० २. ३०। 'यावत्तावज्जीवितावर्तमान..." हेम० १. २७१.
३. गोणादयः । हेम० २. १७४ ४. पाश्लिष्टे लधौ । हेम० २. ४९. ५. पक्वाङ्गारललाटे वा । हेम० १. ४७. ६. शिथिलेऽङ्गुदे वा । हेम० १. ८९. ७. गौणस्य...' हेम० २. १२९. के अभाव पक्ष में ईसि होता है। ८. यत्तदेतदोतोरित्तित्र एतल्लुक् च । हेम० २. १५६. ९. इत्कृपादौ । हे० १. १२८. १०. प्रवासीक्षौ । हे० १. ९५ के अभाव में । ११. उच्चै चैस्यैत्रः । हेम० १. १५४. १२. 'वल्ल्युत्कर".' हेम० १. ५८.