SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४३ सप्तम अध्याय आली' आली आत्तमाणो, आवत्तमाणो आवर्तमानः आसोसय (आसीसा) आशीः आलिळं, आलिद्धं आश्लिष्टम् अङ्गारः इङ्गालो ईषत् ईसि इआणी इत्तिों इदानीम् एतावत् ऋद्धिः इड्ढी ' इक्खू " उच्च उक्करो, उक्केरो उच्चस् उत्करः १. ओदाल्यां पङ्क्तौ । हेम० १. ८३ के अभाव में । २. 'तस्य धूर्तादौ। हेम० २. ३०। 'यावत्तावज्जीवितावर्तमान..." हेम० १. २७१. ३. गोणादयः । हेम० २. १७४ ४. पाश्लिष्टे लधौ । हेम० २. ४९. ५. पक्वाङ्गारललाटे वा । हेम० १. ४७. ६. शिथिलेऽङ्गुदे वा । हेम० १. ८९. ७. गौणस्य...' हेम० २. १२९. के अभाव पक्ष में ईसि होता है। ८. यत्तदेतदोतोरित्तित्र एतल्लुक् च । हेम० २. १५६. ९. इत्कृपादौ । हे० १. १२८. १०. प्रवासीक्षौ । हे० १. ९५ के अभाव में । ११. उच्चै चैस्यैत्रः । हेम० १. १५४. १२. 'वल्ल्युत्कर".' हेम० १. ५८.
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy