________________
१४२
अडो, अवडो'
अवह
अरह
अट्ठी*
अल्लं, अद्द आफंसो
आओ, आओ" आइरिओ, आओरिओ'
आओज्जं '
आढिओ"
आमेलो" आढतो, आरो
प्राकृत व्याकरण
93
आणालं '३
अवटः
अवहृतम्
अष्टादश
अस्थि
आर्द्रम
अस्पर्शः
आगतः
आचार्यः
आतोद्यम्
आहतः
आपीड:
आरब्धः
आलानम्
१. यावत्तावज्जीवित।वर्तमानावटप्राचारक देवकुलैवमेवे वः । हेम० १.२२१ २. प्रार्ष प्रयोग है ।
३. ष्टस्यानुष्ट्रेष्टासंदष्टे । हेम ० २. ३४ । संख्यागद्दे रः । हे० १.२१९ ४. ठोऽस्थि विसंस्थुले । हे० २. ३२. ५. उदोद्वा । हेम० १. ८२. ६. 'स्पृशः फासफंस
....
हे० ४. १८२.
७. व्याकरणप्राकारागते कगोः । हेम० १. २६८.
८. श्राचार्ये चोऽच्च । हेम० १.७३.
९० द्यय्य-यजः । हेम० २. २४. १०. श्रादृते ढिः । हेम० १. १४३. ११. एत्पीयूषापीड विभीतककीदृशे दृशे । हेम० १. १०५. आपेलो, आवेडो ये दो रूप भी देखे जाते हैं। देखो - नीपापीडे मो वा । हेम० १. २३४ आमेलो, मेडो ।
१२. 'मलिनोभयशुक्तिछुप्तारब्ध" .." हेम० १.१३८, १३. आालाने लनोः । हेम० २.११७.