________________
सप्तम अध्याय:
१४१
अणिउत्तयं, अणितयं
अतिमुक्तकम् अन्तेउर
अन्तःपुरम् अन्तेआरी
अन्तश्चारी अन्नन्नं, अनुन्नं
अन्योन्यम अप्पा, अत्ता
आत्मा अम्बं
आम्रम् अज्जो
आर्यः अहिमजू , अहिमञ्जु , अहिमन्नू । अभिमन्युः अहूं, अद्धं
अर्द्धम् अणं
ऋणम् अरहो, अरहो, अरिहो" अर्हः अरुहंतो, अरहंतो, अरिहंतो१२ अलाऊ, अलाउं
अलावुः
१. 'यमुनाचामुण्डा'...........' हेम० १. १७८. क्वचिन्न भवति ।
अइमुतयं, अइमुत्तयं । २-३. तोऽन्तरि । हेम० १. ६०. ४. 'श्रोतोऽद्वान्योन्य......' हेम० १. १५६. ५. श्रात्मनि पः । वर० ३. ४८. ६. ताम्राने म्बः । हेम० २. ५६. । ह्रस्वः संयोगे । हेम० १.८४. ७. द्य-य्य-यों जः । हेम० २. २४. । ह्रस्वः संयोगे । हेम० १.८४ ८. अभिमन्यौ जी वा । हेम० २. २५. ९. श्रद्धर्द्धिमृोर्धन्ते वा । हेम० २. ४१. १०. ऋतोऽत् । हेम. १. १२६. ११. उच्चाहति । हेम० २. १११. १२. उच्चाहेति । हेम० २. १११. १३. वालाब्बरण्ये लुक । हेम० १. ६६.