SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सप्तम अध्याय: १४१ अणिउत्तयं, अणितयं अतिमुक्तकम् अन्तेउर अन्तःपुरम् अन्तेआरी अन्तश्चारी अन्नन्नं, अनुन्नं अन्योन्यम अप्पा, अत्ता आत्मा अम्बं आम्रम् अज्जो आर्यः अहिमजू , अहिमञ्जु , अहिमन्नू । अभिमन्युः अहूं, अद्धं अर्द्धम् अणं ऋणम् अरहो, अरहो, अरिहो" अर्हः अरुहंतो, अरहंतो, अरिहंतो१२ अलाऊ, अलाउं अलावुः १. 'यमुनाचामुण्डा'...........' हेम० १. १७८. क्वचिन्न भवति । अइमुतयं, अइमुत्तयं । २-३. तोऽन्तरि । हेम० १. ६०. ४. 'श्रोतोऽद्वान्योन्य......' हेम० १. १५६. ५. श्रात्मनि पः । वर० ३. ४८. ६. ताम्राने म्बः । हेम० २. ५६. । ह्रस्वः संयोगे । हेम० १.८४. ७. द्य-य्य-यों जः । हेम० २. २४. । ह्रस्वः संयोगे । हेम० १.८४ ८. अभिमन्यौ जी वा । हेम० २. २५. ९. श्रद्धर्द्धिमृोर्धन्ते वा । हेम० २. ४१. १०. ऋतोऽत् । हेम. १. १२६. ११. उच्चाहति । हेम० २. १११. १२. उच्चाहेति । हेम० २. १११. १३. वालाब्बरण्ये लुक । हेम० १. ६६.
SR No.023386
Book TitlePrakrit Vyakaran
Original Sutra AuthorN/A
AuthorMadhusudan Prasad Mishra
PublisherChaukhambha Vidyabhavan
Publication Year1961
Total Pages320
LanguagePrakrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy