Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
60060/66666Todloddaddog
- अलद्धयं नो परिदेवएज्जा, लद्धं न विकत्थयइ स पुज्जो ।। (९.३.४)
(अलब्ध्वा नो परिदेवयेत्, लब्ध्वा न विकत्थयति स पूज्यः ।) इष्टं न लभ्यते चेन्न शोकविह्वलेन भवितव्यम्, उपलभ्यते चेन्न च हर्षातिरेकेण गर्वो विधातव्यः पूज्यताकाक्षिणा । महत्ताप्राप्त्यर्थमावश्यकी किल सर्वत्र स्वस्थचित्ततेतीह संसूचनम् । - संतोसपाहन्नरए स पुज्जो ॥ (९.३.५)
(सन्तोषप्राधान्यरतः स पूज्यः ।) कामनायाः पूर्ती 'ईशानुग्रह' इति, अपूर्ती च 'ईशेन दृष्टं हित'मिति विचिन्त्य, यावल्लब्धं तावतैव तृप्तीभूय यः सन्तोषेण जीवनं निर्गमयति स एव महत्तामासादयितुं प्रभवति । यतो वस्तुसम्पादनव्यग्रता निःस्पृहताबाधिका । विना नि:स्पृहत्वं सर्वत्र स्वार्थपरा दृष्टिः । तथा च सति किं वाऽन्तरं प्रकृष्ट-निकृष्टयोः? न किमपि । - अणासए जो उ सहिज्ज कंटए, वईमए कण्णसरे स पुज्जो ॥ (९.३.६)
(अनाशया यस्तु सहेत कण्टकान्, वचोमयान् कर्णशरान् स पूज्यः ।) स्खलनायां जातायां ज्येष्ठहितबुद्ध्या यानि वचांस्युच्चार्यन्ते, तानि कदाचित्तावत्तीक्ष्णानि भवन्ति यद् भासेत कर्णलग्ना निशिताः कण्टका इव ! तथापि न किञ्चिल्लालसया, अपि तु स्वदोषनिरासबुद्ध्यैव यस्तानि गृह्णाति; न च तत्राऽसहनां प्रकटयति, प्रत्युत सम्यक् सहते स एव विगतदोषो लोके पूज्यते । पावनतापेन गतमालिन्यं काञ्चनं बहुमूल्यमेव भवति खलु !
- धम्मो त्ति किच्चा परमग्गसरे, जिइंदिए जो सहइ स पुज्जो ॥ (९.३.८) __ (धर्म इति कृत्वा परमाग्रशूरः, जितेन्द्रियो यः सहते स पूज्यः ।)
शुभकार्यस्य प्रारम्भतः पूर्णाहुतिपर्यन्तं विघ्नविनायकैः स्वक्रियाकलापः प्रवर्त्यते एव । किञ्च, तत्कार्यादन्यत्र चित्ताकर्षणे निपुणानि प्रलोभनानि सम्मुखीभवन्त्येव । तथाऽपि 'कार्ये निश्चलत्वं मम धर्म' इति विचिन्त्य परमशूरो यो विघ्नपरम्परां तरति, 'कार्ये सावधानत्वं मम धर्म' इति निश्चित्य जितेन्द्रियीभूय यो नैव प्रलोभनानां वशीभवति स एव पूज्यः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132