Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
बहिः शरीराद् यद्रूपमात्मनः सम्प्रतीयते ।
उक्तं तदेव मुक्तस्य मुनिना कणभोजिना ।। निराश्रयचित्तोत्पत्तिलक्षणो मोक्षः इति मोक्षावसराः ताथागताः । तदुक्तम्-
दिशं न काञ्चिद् विदिशं न काञ्चिन- नैवावनिं गच्छति नान्तरिक्षम् । दीपो यथा निर्वृतिमभ्युपेतः, स्नेहक्षयात् केवलमेति शान्तिम् ॥ ज दिशं न काञ्चिद् विदिशं न काञ्चिन्- नैवावनिं गच्छति नान्तरिक्षम् ।
जीवस्तथा निर्वृतिमभ्युपेतः, क्लेशक्षयात् केवलमेति शान्तिम् ॥ इति। - बुद्धिमनोऽहङ्कारविरहाद् अखिलेन्द्रियोपशमावहात्तदा द्रष्टः स्वरूपेऽवस्थानं मुक्तिरिति कापिलाः । यथा घटविघटने घटाकाशमाकाशीभवति तथा देहोच्छेदात् सर्वः प्राणी परे ब्रह्मणि लीयते इति ब्रह्माद्वैतवादिनः ।"
अत्र सोमदेवेन कृतं मोक्षविवरणं तत्तन्मतानुसारेण कृतमिति वक्तुं न शक्य तथाऽपि तस्याऽनेकमतविचारज्ञानमासीदिति अविवादम् । सर्वेषां स्वमते श्रद्धा, त
अन्यत्राऽनादर इति तु लोके दृश्यत एव । 5 इत्थं यशस्तिलकचम्पू: अनितरसाधारणान् गुणान् बिभ्रती विपश्चिदपश्चिमानां मनांस्याकर्षति ।
श्रद्धया पठिता ह्येषा ज्ञानं जनयति ध्रुवम् ।
प्रयत्नस्तत्र कर्तव्यो विद्वद्भिः सादरं सदा । दीर्घः कालोऽपेक्ष्यते च ग्रन्थस्याऽस्य विमर्शने । महत्त्वं च बृहत्त्वं ग्रन्थेऽस्मिन् विद्यते यत उक्तं हि ग्रन्थान्ते
एतामष्टसहस्रीमजस्रमनुपूर्वशः कृती विमृशन् ।
कवितारहस्यमुद्रामवाप्नुयादासमुद्रं च यशः ॥ इति । सोमदेवादन्येन मातृकायां लिखितं च पद्यमिदम्
वर्णः पदं वाक्यविधिः समासो लिङ्गं क्रिया कारकमन्यतन्त्रम् । छन्दो रसो रीतिरलङ्क्रियार्थो
लोकस्थितिश्चात्र चतुर्दशस्युः ॥ एतेषु सर्वेषु व्युत्पत्तिं लब्धुकामैः सोमदेवस्य चम्पूकृतिरवश्याऽध्येयेति शम्। रे
|
इइइइइइइइइइइइइइ)
90, 9th Cross, Navilu raste, Kuvempunagar
MYSURE - 570023. Ph. : 0821-2542599
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132