Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
SOORVANA AAKASAXAXAYARIATSAKSATARAKHANAKPATIARRAYAGARNATAKAYNAXSAXSAX
___ बलीवर्दकुटीरं निकषैव कुटीरेऽन्यस्मिन् महिषीनिवासो विहितः । निम्बपल्लवचयं प्रज्वाल्य मशकसंहतिर्विद्राविता । ततश्च कस्मिंश्चिद् दिवसे स्नपयित्वा महिषी निर्मलीकृता । तस्याश्चिक्कणचर्मोपरि स्वयमेव बलदेवः सर्षपतैलाभ्यङ्गं कृतवान् । शृङ्गद्वयञ्चाऽपि तैलमिश्रितकज्जलेन समुपलिप्तम् । तस्या गले लौहघण्टिका काचिन्निबद्धा । महिषीप्रतिष्ठानुकूलैव काचिल्लौहशृङ्खला हट्टादानीय शणविहितप्रग्रहस्थानेऽधिकण्ठं निबद्धा । शृङ्खलायाः शिरोमुखे संलग्नमासीत् किञ्चिल्लौहवृत्तं यस्मिन् स्वमणिबन्धं विन्यस्य रघुर्महिषीं भक्ष्यद्रोणीतः कुटीरं, कुटीराच्च भक्ष्यद्रोणीमानयति स्म ।
पञ्चदशदिवसा व्यतीताः । क्षीरं महिष्या न्यूनं न जातम् । तदुदन्तोत्साहिताः AS केचन तक्रलोभिनः पुनरपि गतागतं प्रारब्धवन्तः । बलदेवभार्याऽपि महतौदार्येण .
सर्वान् पायितवती तक्रम् । गुडदानमात्रेण हन्तुं शक्ताः किमर्थं गरलं निपाय्य । दिवङ्गमयेयुः ? बलदेवगृहं भूयोऽपि समृद्धिमज्जातम् । पुनरपि बलदेवार्धाङ्गिनी । १ दुग्धव्यापारव्यापृता जाता । दशलीटरमितदुग्धदोहनमेव तावदासीत् कष्टसाध्यं कार्यम् । १ तत्कार्यमपि बलदेवभार्याधीनमेव । यतो हि बलदेव: कार्येऽस्मिन् सर्वथाऽक्षमा एवाऽऽसीत् । तद्भार्या पुनर्मातृगृहादेव कलायामस्यां परमशिक्षिता चतुरा चाऽऽसीत् ।
दुग्धमासीत् कार्यान्तरजनकम् । दुग्धादारभ्य घृतं यावदनेके दायित्वविवर्ता विलसरि PAY स्म यैनिगृहीता सती बलदेवपत्नीषदपि विश्रमक्षणं न प्राप्नोति स्म ।
सुखावहस्समयः शनैः शनैर्मृदुमन्थरगत्याऽग्रेसरन्नासीत् । शीतर्तुरपि । व्यतीतः । समागतो वसन्तः । वसन्तान्ते वातावरणमुष्णीभवितुमारब्धम् । अत एवल रघुस्सविशेषं महिषीपरिचर्यायां दत्तचित्तोऽभूत् । प्रत्यहमसौ पूर्वाण एव महिषी
पृष्ठमारुह्य निकटस्थां नदी यावद् गच्छति स्म । तत्र महिषी होरां यावन्नदीजले KES विहृत्य, शरीरतापञ्चाऽपनोद्य प्रकृतिस्था जायते स्म । ततश्च मध्याह्नात् प्रागेव ए PAY रघुस्तामादाय पदातिरेव गृहं प्रत्यावर्तते स्म ।
प्रकृत्यैव सलिलप्रणयिन्यो भवन्ति भहिष्यः । सलिलावगाहनेन क्षीरवृद्धिरपि जायत इति श्रूयते ।
परन्तु को नु जानाति नियतेविलसितम् ? किन्नु वृत्तं कस्य वृत्तान्तरस्य पृष्ठभूमिभूतमिति निश्चेतुं को नु शक्तः ? सकलसमृद्धिपर्यायभूताऽपि बलदेवमहिषी PO तद्विपत्तिं दुस्सहां स्रक्ष्यतीति स्वप्नेऽपि नाऽसौ वेद । V वैशाखविभावसुर्वर्षति स्म ज्वलदनलशीकरान् । वसुधाऽपि स्वशरीर
PARVARTARPARVARTARVARVARTARVARVAR
LAVGEEVGAVHAVGAVGAVHAVHEVGAVHAVGAVHAVGAV6
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132