Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 118
________________ कपाका ATOR Pानकथा नाशिक चाचा 479 SAAYANTRA शङ्करस्य मनसि स्फुरिता स्नेहमयी आशीर्मयी च जननी । प्रव्रजनसमये तस्या विकलं रुदितमिदानीं यावत् स्मृतिपथे दुःखदां स्थितिं जनयति । तेन प्रतिश्रुतमासीद् नूनमेकदा प्रत्यागमनम् । जननी धरणीव सर्वंसहा । प्रसववेदनां सोवा नवजातकाय प्रदर्शयति तरुणारुणस्य सुमधुरमालोकम् । शारदीयतटिनीव सा स्वच्छनीरा । चन्द्रिकेव अमृतमयी । जगतः समक्षं सा आर्याम्बा । तस्य समीपे तु केवला अम्बा । स्वर्गच्युता काऽपि आशीर्मयी निर्झरिणी । सरोवरस्य काऽपि गन्धमयी कमलिनी । उत वीणायाः काऽपि छन्दोमयी रागिणी।। अविरतभावेन चिन्तयति शङ्करः - "मया किं वा प्रदत्तं जनन्याः कृते ? हृदयशोणितं दत्त्वा या जीर्णा जाता, वृद्धावस्थायां किं तस्याः सेवा करणीया नाऽऽसीत् ? पर्णकुटीरतले मम रोगशीर्णा जननी शय्यालग्ना, पुत्रोऽहं तस्या देशान्तरमटन् प्रचारयामि सनातनधर्मम् । सत्यसन्धानात्परमपि अहं न प्रतिगत इदानीं यावत् । अपि मया पुत्रस्य कर्त्तव्यं सम्यक् निभालितम् ?' स्थितप्रज्ञस्य गोपनतन्त्रीतले आघातो जातः । परन्तु संन्यासिनो मनस्तं बोधयति- तस्य भवप्रवणता नोचिता इति । स स्थितप्रज्ञः । गृहत्यागी। जितेन्द्रियः। ममत्वबन्धनं तस्य समीपे स्पृहणीयं नाऽस्ति । स्वमनोभावं दमयितुं स मृदुकण्ठेन वारं वारमुच्चारितवान् - "....का तव कान्ता, कस्ते पुत्रः, संसारोऽयमतीव विचित्रः।" किन्तु पक्षिशावकस्य चीत्कारस्तम् उपहसति- "हे भ्रान्तसंन्यासिन् ! ब्रह्म सत्यम् । किन्तु जननी तु मिथ्या नाऽस्ति । मातृशक्तिः साऽपि सत्या । शक्तिं विना कस्याऽपि कार्यस्य न सम्भवः । शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुम्... । न वा ब्रह्मणः स्थितिः, न वा उपलब्धिः।" स्वीयज्ञाननेत्रं समुद्घाट्य चिन्तितवान् शङ्करः- ‘कियत् कठोरं सत्यम् । शक्तिस्वरूपिणी जननी । अत्र मिथ्या नाऽस्ति, प्रवञ्चना नाऽस्ति, न वा मायाया मोहस्य वा आवरणम् । कस्यचन सत्यस्य सङ्केतः । ब्रह्म इव शक्तिरपि सत्या । तनुः प्राणैरिव, कुसुमं सुरभिणा इव, एकस्य महिम्ना अपरं महिमान्वितम् । ब्रह्म हि शक्तिः । शक्तिरेव ब्रह्म ।" कोमलवायुमण्डलस्य माधुर्यं तस्य भावुकतां समवर्धयत् तव स्तन्यं मन्ये तुहिनगिरिकन्ये हृदयतः पयःपारावारः परिवहति सारस्वत इव । दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत् KOTAP मा A 44 A/कहान / १० १०५ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132