Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 126
________________ 1% दट्टण नागदत्तो पिअं कहेइ- "हे पिए ! इमो मुणी मं पासित्ता हसिऊण गओ, 10 तत्थ किं कारणमत्थि? किं वा हसणसीलो सो अत्थि? पहाए काले वि चित्तगराणं विविहचित्तकरणत्थं पेरंतं मं दट्टण हसिओ। अहुणा वि हसिऊण गओ" । जसोमई, वएइ- "हे नाह ! विणा कारणं मुणिणो कया वि न हसंति, अवस्सं किं पि एत्थ । पओअणं होज्जा" । नागदत्तो आह-"तओ अवस्सं हं मुणिस्स समीवे गंतूण K) हसणकारणं पुच्छिस्सं' एवं वोत्तूण भोयणं काऊण हट्टे गओ। 98 अवरण्हकाले हट्टे थिओ नागदत्तो कयविक्कयं कुणंतो अहेसि, तया रायपहे 98 एगं बक्करं गिण्हित्ता गच्छमाणस्स चंडालस्स हत्थाओ छुट्टिअ सो बक्करो हट्टत्थिअं नागदत्तं पासित्ता तस्स हट्टमारूढो, पच्छा तस्स गहणत्थं चंडालो वि हट्टं आगंतूण नागदत्तं कहेइ- "इमो बक्करो अम्हच्चओ, तेण मज्झं अप्पेह, जइ तस्सुवरि किवा होज्जा, तया तस्स जोग्गं मुल्लं दाऊण गिण्हेह" | चंडालं दट्टणं सो बक्करो भयभंतो बें बें करंतो हट्टस्स अब्भंतरे पविट्ठो । सेट्ठिणो कम्मगरेहिं पि अंतो पविसिअ दंडेण ताडिऊण बाहिरं निक्कासिज्जमाणो वि सो अंतो अंतो पविसेइ। तया नागदत्तो सयं उट्ठाय तस्स अयस्स कण्णं गिण्हित्ता बला हट्टाओ उत्तारेइ । निद्दओ सो चिंतेइ - "एवं कियंते जीवे रक्खेमि, एवं जीवाणं रक्खणे मम धणं BV झीणं होज्जा, चंडालो वि सया एवं कज्जा, तेण निक्कासणं चिअ वरं"। एवं 8Ve चिंतित्ता में बें कुणंतो सो हट्टाउ नीसारिओ। निस्सारिज्जमाणं, अओ चिअ अंसूई 98 मुंचमाणं, सेट्ठिस्स सम्मुहं पासिऊण "हे दयालु ! सेट्ठिवर ! अस्स चंडालस्स X8 ७ हत्थाओ मं मोआवसु" इअ मणसि पत्थमाणं बक्करं गहिऊण चंडालो गओ। M जया सेट्ठिणा हट्टाओ बक्करो नीसारिज्जमाणो आसी, तया सो साहुवरो थंडिलत्थं गच्छंतो पुणरवि सेटुिं पइ किंचि हसिऊण गओ । तया नागदत्तो वि तइयवारं हसिऊण गच्छंतं मुणिं पासिऊण चिंतेइ-'एसो मुणिवरो अज्ज वारत्तयं मिलिओ वारत्तयंपि हसिऊण गओ, एत्थ अवस्सं किंपि कारणं होज्जा? तओ 6) उवस्सए गन्तूण हसणकारणं पुच्छिस्सं' एवं विआरित्ता हट्टाओ गिहे गंतूण भोयणं ) किच्चा रत्तीए उवस्सए गओ। साहुं पणमिअ पुटुं-"मुणिराय ! अज्ज पभायकाले चित्तगराणं चित्तकरणाय पेरंतं मं दट्टण किम, तमए हसिअं? । सव्वे संसारिणो नियगेहकिच्चाई किन MOON कारिंति ? तो तुम्हेहिं केण कारणेण हसिअंति पुच्छणाय आगओ हं" । मुणी 50 May कहेइ-'हे नागदत्त ! तुं भोगविलासेसु पसत्तो निआउस्स अंतं अपासंतो, चित्तगराणं May ११३ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132