Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 125
________________ प्राकृतविभागः कथा पाइयविनाणकहा आचार्यविजयकस्तूरसूरिमहाराजः (१) भवस्स असारयाए नागदत्तसेट्ठिणो कहा अन्नाणावरिआ लोगा, पेक्खेज्जा न हियाहियं । ते हसिज्जंति साहूहिं, नागदत्तो व्व सेडिओ ॥ सिरिअवंतीए नयरीए नागदत्तो नाम महारिद्धिमंतो सेट्री परिवसइ । तस्स जसोमई नाम भज्जा अस्थि । सो इंदियविसय-सुहपसत्तो भोगविलासेहिं 9AR कालं नएइ । 'पावाणं लच्छी पावकम्ममि जुज्जइ' त्ति नाएण तेण कोडिदव्ववएण बारहवरिसेहिं सत्तमालओ महापासाओ निम्मविओ। सो पासाओ तारिसो जाओ, जस्स पासायस्स वरिसाणं सहस्सं जाव कक्करो वि न खरेज्जा । निप्पन्ने पासाए चित्तगरे बोल्लाविऊण विविहनरनारीतिरिच्छाईणं चित्तकरणत्थं भित्तीओ समप्पिआ। ते चित्तगरा वि जणनेत्ताणंदगराणेगचित्तालंकरिअभित्तीओ कुणंति । अन्नया पच्चूसकाले सो सेट्ठी चित्तकरणत्थं पेरेइ, तया तत्थ कोवि ) 8X6 विसिट्रोहिनाणजत्तो महव्वई साह आगओ । वत्तणपारंभे वि विसयवामढं तं र - नागदत्तं दट्टण किंचि विहसिअ सो अग्गओ चलिओ । नागदत्तो वि चिंतेइ" "चित्तगराणं पेरणं कुणंतं मं निरिक्खिऊण हसित्ता मुणी किं गओ? महप्पाणो 88 कयावि निरत्थयं न हसेइरे । मइ एआरिसं किं दिटुं, जओ हसिऊण गओ? ।। पच्छा अस्स कारणं उवस्सए गंतूण मुणिं पुच्छिस्सामि" इअ विआरिऊण खणंतरे सो चिंतारहिओ जाओ। 326 पुणरवि मज्झण्हसमए सो साहू भिक्खत्थं तस्स घरंमि समागओ, तया / ॐ भुंजमाणस्स नागदत्तसेट्ठिणो उस्संगे तस्स पुत्तो कीलेइ, तस्स य भज्जा जसोमई 86 वओ मुणिं सक्कारिऊण निरवज्जं भिक्खं दाहीअ । तया पिउस्स अंके रममाणेण पुत्तेण मुत्तिऊण सेट्ठिस्स भोयणं वत्थं च भरिअं। मुत्तं अवसारिअ भुंजतो नागदत्तो बोल्लेइ- "हे पिए ! अणेण पुत्तेण मम भोयणं वत्थं च खरंटिअं", एवं बोल्लमाणे : 978 समाणे स साहू नागदत्तमुहं पासित्ता किंचि वि हसित्ता निग्गओ । हसंतं मुणिं 98 ११२ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132