Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
*
दग्धः एष मे दूरभ्राता । अर्धदग्धः दूरभ्राता ! नाऽवबुद्धं मया भोः ! दग्धः अस्य मम च मध्ये त्रयोदश भ्रातृ-भगिन्यः सन्ति ।
ग्राहकः भोः ! कियतः कालात् प्रतीक्षेऽहं, किमद्याऽपि भोजनं नैव सज्जम् ? वितारकः महोदय ! भोजनं त दिनत्रयादेव सज्जमस्ति । अधुना तु तदुष्णी
क्रियते... एष आनयामि....!!
Rog
- (दूरवाण्यां) भोः ! ग्रन्थालयः कदोद्घाट्यते? + ग्रन्थपालः दशवादने महोदय ! किन्तु किमिति भवान् मध्यरात्रे प्रश्नमिमं
पृच्छति? - (निराशतया) किं भवान् नववादनात् पूर्वमुद्घाटयितुं न शक्नोति ? + ग्रन्थपालः नैव महोदय ! अहं दशवादनात् पूर्वमपि नैवोद्घाटयिष्ये ।
किन्तु भवतस्ततः पूर्वं तत्राऽऽगमनस्य काऽऽवश्यकता नाम ? - (विषण्णतया) को वोत्सुक आगमनार्थम् ? अहं तु ततो निर्गन्तुमिच्छामि !
आपणिकः (अन्यस्मै) - कुशलोऽस्ति भवान् ? आर्थिकसङ्कटसमयेऽस्मिन्
व्यापारस्य का गतिः ? अपरः अरे, माऽस्तु वार्ताऽपि तस्य । पुरा हि ये जना वस्त्वादिकं क्रीत्वा
मूल्यमपि न ददति स्म तादृशा अपि ग्राहका सम्प्रति नाऽऽगच्छन्ति ।
११०
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132