Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
MO मज्झ तं कहिज्जाह, जं मए हट्टाओ निस्सारिज्जमाणं बक्करं दट्ठण तुमए हसिअं"।
मुणिवरो कहेइ-"नागदत्त ! एसो बक्करो पुव्वभवे तव पिया आसि, जेण BY: महापरिग्गहतिण्हाए सो मूढप्पा अणीईए बहुदव्वं संचिऊण, मरणकाले तुम्ह सव्वदव्वं 86
अप्पिऊण पावकम्मणा एसो बक्करो संजाओ। जेण अस्स चंडालस्स पुव्वभवे बहुदव्वगहणेण अप्पो कप्पासो अप्पिओ, तेण एसो रिणमोक्खत्थं अस्स चंडालस्स हत्थे आगओ । अज्ज चंडालो एअं बक्करं गहिऊण रायपहंमि गच्छंतो अहेसि, तया एसो बक्करो अप्पणो हट्टं पुत्तं च निरिक्खिऊण जाइसरणं पाविऊण तुम
सरणमागओ। चंडालेण कयणत्थं कहिएण लोहंधेण तुमए सो न गहिओ तेण मए 978 हे नागदत्त ! तइयवारं पि हसिअं"।
एवं सोच्चा- "मए पिआ वि न रक्खिओ"त्ति अप्पाणं धी धी करितेण तेण सिग्धं उत्थाय चंडालघेरं गच्छिऊण कहियं-“हे चंडाल ! जहिच्छिअंदव्वं गहिऊण बक्करं मज्झ देसु" । तेणुत्तं-"सेट्ठि ! सो अहुणा एव हओ, कहं,
अप्पेमि?" एवं सुणित्ता अप्पं निंदतो मुणिवरस्स पासंमि गच्छित्ता पुच्छीअ - 1 By: "मम पिया मरणं पाविअ कं गई गओ?" । मुणि कहेइ- "सरणमागयं पियरं 86
अरक्खमाणं तुम धिक्कारितो अट्टरोद्दज्झाणेण सो मरणं पाविय निरयं गओ" । तया BY: नागदत्तो पिउस्स दुग्गई सोच्चा निरयदुहाओ बीहंतो मुणिं कहेइ - "हे भगवंत ! 86
मं तारय मं तारय, सत्तदिणेणं हं किं करिस्सं? कहं अप्पाणं तारइस्सं ? हे दयाभंडार ! मम सप्पहं दंसेहि दंसेहि त्ति"।
मुणिवरो आह-“हे नागदत्त ! एगदिवससंजमपालणेण वि भव्वजीवो अवस्सं वेमाणिओ होज्जा, किं पुणो सत्तदिणेण?" एवं सोच्चा संसारस्स असारयं भावितो, सत्तक्खेत्तेसु नियदव्यं अप्पित्ता, जिणमंदिरे अट्ठाहिआमहूसवं कारित्ता एयस्स मुणिवरस्स सगासे संजमं गिण्हीअ । अणसणेण सुहेण चत्तारि दिणा गया। पंचमे दिणे तस्स सिरंसि महासूलवेयणा असहेज्जा जाया । गुरुवरस्स वयणसुहावुट्ठीए समभावेण वेयणं सहतो समाहिणा कालं किच्चा वेमाणियदेवलोगे सोहम्मकप्पे देवत्तणेण समुप्पन्नो। एवं आउसस्स सत्तदिणे सेसे वि संजमं पालिऊण आराहगो नागदत्तो जाओ। उवएसो
नागदत्तकहं सोच्चा, भवरूवपयंसिणि । 'कामभोगाइअं चिच्चा जएह संजमे वरे' ॥
११५
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 126 127 128 129 130 131 132