Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 120
________________ ALTRA areSASUR तल्लब्धम् ?" "नहि मातः ! न प्राप्तम् । प्राप्तव्यमवशिष्यते । तदर्थं तु प्रत्यागतः प्राप्तिस्थानं ते स्नेहमयं क्रोडम् । झञ्झाग्रस्तः पक्षी अद्य प्रत्यागतः स्वीयं नीडम् । त्वं मम सर्वस्वं मातः ! समस्तधर्म-विधान-ज्ञानविज्ञान-शक्तीनां समन्वितालोकनिधानं त्वं मातः ! त्वं मम स्वर्गः । ममाऽपराधं क्षमस्व अम्ब!..... कुपुत्रो जायेत क्वचिदपिन कुमाता न भवति .. ..।" शङ्करः भावप्रवणतयाऽपतत् जनन्याः क्रोडे । तस्या जीर्णवदनसीमायां स्फुरिता काचित् स्मितरेखा । यदा अनेन अपूर्वमिलनच्छन्दसा कक्षस्थः पवनः कम्पते स्म, तदा जीर्णा मलिना च दीपशिखेयं प्रफुल्लिता सती हसति स्म आलोकस्य गौरवेण। Narendrapur, Kolkata ANAGAR कल वारका kkkkkkkkkkkkkkkkkkkkkkkkkkikikikikikikikiki मनुष्यो विहगवद्गगने उड्डयनमशिक्षत, अशिक्षत च जले प्लवनं मीनवत, परं पृथिव्यां 'मनुष्यवद्' जीवनस्य शिक्षणमवशिष्टमेव !! - डॉ. राधाकृष्णन् xkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkk A पाव / १० १०७ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132