________________
ALTRA
areSASUR
तल्लब्धम् ?"
"नहि मातः ! न प्राप्तम् । प्राप्तव्यमवशिष्यते । तदर्थं तु प्रत्यागतः प्राप्तिस्थानं ते स्नेहमयं क्रोडम् । झञ्झाग्रस्तः पक्षी अद्य प्रत्यागतः स्वीयं नीडम् । त्वं मम सर्वस्वं मातः ! समस्तधर्म-विधान-ज्ञानविज्ञान-शक्तीनां समन्वितालोकनिधानं त्वं मातः ! त्वं मम स्वर्गः । ममाऽपराधं क्षमस्व अम्ब!..... कुपुत्रो जायेत क्वचिदपिन कुमाता न भवति .. ..।"
शङ्करः भावप्रवणतयाऽपतत् जनन्याः क्रोडे । तस्या जीर्णवदनसीमायां स्फुरिता काचित् स्मितरेखा । यदा अनेन अपूर्वमिलनच्छन्दसा कक्षस्थः पवनः कम्पते स्म, तदा जीर्णा मलिना च दीपशिखेयं प्रफुल्लिता सती हसति स्म आलोकस्य गौरवेण।
Narendrapur, Kolkata
ANAGAR
कल
वारका
kkkkkkkkkkkkkkkkkkkkkkkkkkikikikikikikikiki
मनुष्यो विहगवद्गगने उड्डयनमशिक्षत, अशिक्षत च जले प्लवनं मीनवत, परं पृथिव्यां 'मनुष्यवद्' जीवनस्य शिक्षणमवशिष्टमेव !!
- डॉ. राधाकृष्णन्
xkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkk
A
पाव
/
१०
१०७
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org