Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
PO समाश्रयत् । सौभाग्यवशान्न तस्याऽङ्गं किमपि त्रुटितं, न चाऽपि विकृतं जातम् ।
केवलं बहिः क्षतान्यासन् । तान्यप्यौषधिप्रभावात्त्वरितमेव विरोपितानि । स्वास्थ्य
मुपलभ्य रघुः सर्वमपि वृत्तमाद्यन्तं वर्णितवान् । तत्सर्वमवगत्य बलदेवस्तु परितुष्टो र CR जातः । परन्तु रघुजननी महिषीमेव सकलविपत्कारणभूतां मन्यमानां तां नितरां
द्वेष्टमारभत । न सा तां सम्प्रति दोग्धि, न तस्या दुग्धं क्वाथयति, न दधि निर्माति, न तक्रं, न घृतम् । कश्चिदाभीर एव ग्रामवास्तव्यः सायं प्रातर्महिषीं दोग्धि स्म। एव समग्रमपि दुग्धं हटें नीत्वा विक्रीणाति स्म।
- किमिदमारब्धं त्वया ? दुग्धव्यापारार्थं न क्रीता मया महिषी ?MAN
कस्मिश्चिद् दिने बलदेवोऽपृच्छद् भार्याम् । - भो इमां रण्डां दृष्ट्वा हृदयं मे दहति । पुत्रघातिनीयं
भार्याऽकथयत् । - परन्तु न घातितोऽनया तव पुत्रः । उताहो रक्षित एव ! रघुः
स्वयमेव कथयति यन्महिष्या न कोऽपि दोषः । सा तु कुक्कुर-Kay समूहैरुपद्रावितैव पलायिताऽत्मरक्षायै । मयाऽपि स्वहस्त शृङ्खलावृत्ते निवेशित इति ममैव त्रुटिरासीत् । यदि हस्तो मुक्तोऽभविष्यत् तर्हि रघुः सर्वथा स्वतन्त्र एव स्यात् । पशुये समुत्पन्ना सा । अलं तां मानवदृष्ट्याऽवलोक्य । न साऽहमिव त्वमिव वा विवेकसम्पन्ना ! भवतु । आत्मानमनुकूलयितुं यतिष्ये । परन्त्विदानीम्पुनः रघोर्दुर्दशां । संस्मृत्य वेपते मे हृदयम् । अहो, पिशाचीयं किसलयकोमलं मद्दारकं काष्ठरण्डमिव क्षेत्रेषु कृष्टवती ? भगवत्या दुर्गयैव रक्षितो
मे दारकः। बलदेव: पत्न्या युक्तिं श्रुत्वा मौनमुपगतः । मातृहृदयमसौ परमार्थतोऽनुभूतवान् । अश्वत्थपत्रमिव भवति जननीहृदयम् । सन्देहवाते सञ्चरत्येव भृशं
मवेक्ष्य सम्प्रति बलदेव स्वयमेव महिष्याः संरक्षणे प्रयत्नपरो PON जातः । र गृहस्वामिनीं दृष्ट्वैव महिषी ओंय-ओंयेति मधुरस्वरैः पूर्वाभ्यस्तैय स्तामाह्वयति स्म । परन्तु बलदेवपत्नी क्रन्द रण्डे क्रन्देति ब्रुवाणाऽनवेक्षमाणैव तां ।
ARVARTARVARTARVASHAKAKK
E LVESMISSISEWS
१००
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132