Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
GAVGANA
- कोऽत्र सन्देहः? - मद्भार्या मां ख्यापितवती यत्कस्याञ्चिद्रात्रौ महिषी नारीस्वरेण
बलदेवभार्यामवोचत् - स्वामिनि ! पुत्रघातिनी मां मत्वा यत्त्वं मां नितरामुपेक्षते, तत्स्वयमेवाऽहं भवत्या द्वारं त्यक्ष्यामि । सम्प्रति, मत्पुत्र्या एव क्षीरं पास्यसि त्वं, न पुनर्मम । स्वकीयं स्वप्नानुभवमिमं स्वयं बलदेवभार्यैव सजलनयना मामकथयत् । कश्चि तृतीयोऽवदत् । तावदेव बलदेवपत्न्याः करुणार्त्तनादो व्योमविवरम्भरो दृष्टं न वा? किंमयोक्तमासीत? इयदेव यद्धोरानन्तरमेव म
महिषीयम् । तदेव घटितम् । मृता महिषी । एहि, तत्रैव गच्छामः । कज्जलगिरिशिलेव महिषी भूमौ पतिताऽसीत् । जिह्वा बहिरागता अक्षिणी पूर्णोन्मीलिते । श्वेतकर्पटाच्छन्नमासीत् महिषीशरीरम् । बलदेवपत्नी स्वप्नवृत्तं
विलापस्वरैः ख्यापयन्ती महिषीपार्वे स्थिताऽऽसीत् । हृदयभञ्जयितृ तद् दृश्यम K सर्वेऽपि प्रतिवेशिनोऽश्रुविकला आसन् । सर्वेऽपि ग्रामवृद्धा बलदेवं तद्भाय PAY सान्त्वयन्तः स्थिता आसन् ।
बन्धो बलदेव ! धैर्य धारय । स्वकीयां पत्रीं तुभ्यं समर्प्य मता ते महिषी । देवताऽऽसीद् देवता सा । तव पुत्रमपि उन्मत्त-कुक्कुरैः सैव रक्षितवती । अन्यथाऽऽलङ विषमिदमेव रघोरपि कृते प्राणसङ्कटमजनयिष्यत् । कश्चित् सहृदयोऽवदत् । सत्यमाह भवान् । पुत्रविपत्कारणाद् बलदेवपत्नी न तां समाद्रियते स्म । वृत्तमिदं समग्रोऽपि ग्रामो जानाति । मन्ये, स्व-प्राणां
स्त्यक्त्वाऽसौ महिषी स्वदुष्कृतस्य प्रायश्चित्तमकरोत् । निखाता महिषी ससम्मानं बलदेवस्य कृषिक्षेत्रकोणे यत्राऽद्याऽपि बलदेवपत्नी प्रतिसन्ध्यं दीपं दर्शयति ।
VHAVIN
।
me
१०२
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132