Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 95
________________ ला __ अबुधस्य श्यामस्य चित्ते ह्याश्चर्यमनुपशान्तमेव प्रवर्तमानमासीद् यद् - 2 8 'जीवज्जनस्योपहारमेषा सविता कुत आनीतवती ? कुत्र चैतद् गुप्तं धनं सङ्गोपितवत्यासीदेषा ? अहो ! कीदृशः सुरूपोऽयं बालः ?' सविता किमपि नोक्तवती । स्वामिन एतादृशं हृदयभावं दृष्ट्वा तर अक्षिणी बाष्पार्दै जाते । अन्तरागच्छन् श्यामः प्रथमं यदा द्वारि पदे धत्तवान् तदा सविताया मुखं ॐ निस्तेजमिव भयविहवलमिव जातमासीत् । एष स्वामीयद वात्सल्यं दर्शयिष्यतीति १ प्रतीतिरेव तस्या नाऽऽसीदेव । कमप्यकल्पितं निर्णयं श्रोतुं सज्जा काचिदपराधिनीव सा तदाऽऽसीत् । किन्तु श्यामस्य नेत्रयोः सविता माधुर्यसरोवरमुच्छलद् दृष्टवती । परिवारे कोऽपि वृद्धजनो नाऽऽसीत् । सवितायाः पिता तु काशीयात्रार्थं % गत आसीत् । माता च दिवं गताऽऽसीत् । श्यामस्त्वाबाल्यादेवैकाक्यासीत् । इदानीं स स्वनियोगात् पञ्चदशदिनानामवकाशं लब्धवानासीत् । तस्य सत्य आप्तजनस्त्वेक एव वृद्धो नसरवान्-महोदय आसीत् । स 'पारसी'चिकित्सको हि * समस्तस्य ग्रामस्याऽऽधारभूत आसीत् । स एव ह्येकां सूतिकां श्यामस्य गृहे * नियुक्तवानासीत् । मासो व्यतीतः । किन्तु श्याम इदानीमपि गृहे कश्चिच्चमत्कारः सञ्जात EO इवाऽनुभवन्नासीत् । सविता हि परमेश्वरस्य निकटवर्तिनीव तस्य भाति स्म । सर्वा हO अपि जन्मदात्र्यो मातरः परमेश्वरस्य प्रत्यक्षपरिचये वर्तन्ते - इति स कल्पितवान् । किन्तु पुरुषस्तु तादृश एक एव तस्य मनस्यासीत् - नसरवान्-महोदयः ।। किन्तु किमर्थमेते ग्रामजना मां दृष्ट्वा हसन्ति ? - श्यामस्य मनसि समस्या समुद्भूता । मार्गेण तस्य गमनागमनकालेऽपि काश्चित् स्त्रियः कर्णे मुखं दत्त्वेव मन्दं वार्तयन्ति स्म - ‘एष तस्या वरः ! विवाहानन्तरं सपादोनसप्तभिः मासैरेव.....!' वाक्यस्याऽवशिष्टो भागस्तूपहासे विलीनाति स्म । रेलयाने उद्योगाय गतस्याऽपि तस्य सर्वेऽपि तत्रत्या अधिकारिणः कर्मचारिणश्च मुखं विवर्त्य पृच्छन्ति स्म - "भोः ! श्याम ! कुशलोऽस्ति किल तव बालः? कीदृशः स दृश्यते कस्य सादृश्यं तस्य मुखे वर्तते, तव वा तन्मातुर्वा ?" * "कथं तदिदानीं ज्ञातुं शक्यम् ?" - श्याम ईषद्हसन्मुखेन प्रत्युत्तरयति * स्म । किन्तु प्रश्नानन्तरं कस्य तत्र सादृश्यं वर्तत इति ज्ञातुं तस्याऽपि मन उत्कण्ठितं Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132